SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ 441 ] जिनादिरूपः कुशलो मुनीन्द्रो नृलक्षणा वाग् जिनपद्मसूरिः । छप्रधानो जिनलाञ्छिसूरिः पुनर्गणेशो जिनचन्द्रसूरिः ।। ११ ।। जिनोदयाख्यो न च सूरिरासीत् विद्वन्मणिः श्रीजिनराजसूरिः । समग्र सिद्धान्तविचारवार्द्ध कुम्भोद्भव श्रीजिनभद्रसूरिः || १२ || तत्पट्टपूर्वाचलहेलिकेलि— दीक्षागुरु जिनचन्द्रसूरिः । व्याख्यारस प्रीणितभूरिभूप चातुर्यवर्यामृतविन्दुकूपः ||१३|| जिनादिरप्राप्ति समुद्रसूरि गुरुणेऽस्मिन्नथ विद्यमानः । यः कीर्तिकांता ककुभां मुखानि चुम्वत्यपि प्राप सतीं प्रसिद्धि || १४ || श्रीकीर्ति रत्नाभिध सूरयोऽस्मिन् गणे बभूवुर्भुवनप्रसिद्धाः । वासिद्धिसल्लब्धि विशुद्धबुद्धया यो गुणाः कस्य मुदे न येषां ।। १५ ।। ज्ञातृत्वार्जव भावदुस्तपतस्याविप्रतीप्रक्रिया काठिन्य प्रमुखाश्चमत्कृतिकृतो लोकं नृणा यद् गुणाः । hair तदायिनोsa गुणरत्नाचार्यवर्या अमी जीयासुर्गुरुकीतिरत्नपदवी शृंगारहीरश्रियः ।। १६ ।। तेषां प्रसादादणुधीः प्रयत्न कामस्मिन् गहने कवीनां । Acharya Shri Kailassagarsuri Gyanmandir जंघालतां किं न जगद्विलंघने धत्ते कुरङ्गोपि मृगाङ्कसङ्गतः ॥ १७॥ संसूत्रितं यदुत्सूत्रमत्र मुग्धधिया मया । तच्छुद्धबुद्धिभिः शुद्धं कार्यं मयि कृपापरैः || १८ || Colophon : इति ऋषिमण्डलप्रकरणस्य कथार्णवाका नाम्नी वृत्तिः समाप्ता तत् [ समाप्तौ ] समाप्तोयं ग्रन्थः ॥ प्रत्यक्षरं गणनया ज्ञेया तज्ज्ञरनुष्टुभां । द्वासप्ततिशतान्यस्यामेकषष्टप्राधिकान्यपि ॥ १६ ॥ For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy