SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 507 ] तृतीयनन्दनो जातः पद्मसिंहस्य पापकृत् । संघे स चाहड़ाभिख्ये दान्तात्मा च प्रशान्तधीः ॥ ७३ ॥ कुदेवगुरुतत्त्वेषु सद्देव गुरुतत्त्वधीः । नात्याजीति मिथ्यात्वं भवदुःखविवर्धनम् ।। ७४ ।। देवेष्टादशदोषघ्नी गुरौ ग्रन्थ विवर्जिते । तत्त्वे सर्वज्ञाननिर्दिष्टे जीवादी रुचिलक्षणम् ।। ७५ ।। सम्यक्तमिति यच्चित्ते स्थिरीभूतं सुनिर्मलम् । प्राणिनां भ्रमतां शश्वद्द र्लभं यद् भवार्णवे ।। ७६ ।। युगलम् ।। अष्टौ मूलगुणान् पाति मधुमांसादिवर्जनात् । अतिचार गतान् शाकाद्यनस्तकाय मुह्यति ।। ७७ ।। प्रथम प्रतिमा || हिंसायाश्च मृषावादात् परस्वग्रहणात्तथा । परस्त्रीरमणात् प्रायः सङ्गाद्विरमणं मतम् ।। ७८ ।। इति पञ्चविधं यथानुव्रतं मलवर्जितम् । धत्ते त्रिकरणैः शुद्धः षड्लोकसुखकारणम् ।। ७६ ।। युगलम् ।। यश्चानुव्रतरक्षार्थं गुणव्रतत्रयं स्तिरं । शिष्या व्रत चतुष्कं च या या दोषोज्झितं हितम् ॥ ८० ॥ For Private and Personal Use Only द्वितीय प्रतिमा || त्रिकालं क्रियते येन सामयिकमनुत्तमम् । सप्तशुद्धिभिरलीकं द्वात्रिंशद्दोषवर्जितम् ।। ८१ ।। तृतीय प्रतिमा ।। चतुपर्वाणि कुयाखो मसं मासं प्रतीच्छया । क्षमणं करणग्राम निग्रहप्राणिरक्षणम् ।। ८२ ।। चतुर्थी प्रतिमा || कालाग्नियन्त्रपक्वं यत् फलशालिकणादिकम् । जलं च प्रासुकं यश्च भुंक्ते पिबति नित्यशः ।। ८३ ।। पञ्चमी प्रतिमा ॥ एकपत्नीव्रतं येन गृहीतं गुरुसन्निधौ । तत्रापि न दिवा भक्तीरावावेव निषेवणम् ॥ ८४ ॥ षष्ठी प्रतिमा || इति गार्हस्थयोग्यानि षट्स्थानानि दधाति यः । स्थानानां शेषपञ्चानां भावानां भावयत्यलम् ।। ८५ ।। देवानर्चति नित्यं यो जलाद्य वस्तुभिः शुभैः । गुरून्नमति भक्तप्रा च रत्नत्रयपवित्रितान् ॥ ८६ ॥ शृणोत्यधोति सच्छास्त्रं द्रव्यशुद्धादिपूर्वकम् । इन्द्रियाणि निगृह्णाति जन्तून् रक्षति यन्त्रसात ।। ८७ ।। स्वशक्ता तपति प्रणयः प्रायश्चित्तादि यस्तपः । गानं चतुर्विधं भक्ता सत्पात्रेभ्यः प्रयच्छति ॥ ८८ ॥ स्थाने श्रीकूकणुनाम्नि येनाकारि जिनालयः । निजवित्तेन यः स्तम्भकल सध्वजराजितः ॥ ८६ ॥ नित्यं जिनालये श्राद्धात्रिकालं देवतार्चनम् । कुर्वन्ति सोत्सवं भक्तप्रा विधिवत् स्थानपूर्वकम् ॥ ६० ॥
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy