SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 501 359 1525 आशुमीमांसितं आशुमीमांसालंकृतिनामकवृत्तिसहितम् (Asumimādasitam asumimārsālankrtināmakavșttisahitam) Substance: Country-made paper. 131x51 inches. Folia,219. Lines 12 on a page. Extent in slokas, 7850. Character, Nāgari. Date, Samvat. 1525. Appearance, old. Prose and Verse. Generally correct. Complete. The manuscript is interspersed with marginal notes. Copied in Sam. 1525 - 1467 AD during the reign of Sultan Allādaitya. Post colophon: __ संवत् १५२५ वर्षे पोषसुदि ६ शुक्रवासरे सूरित्राण अल्लादैत्यविजयराज्ये लिखितं ठाकुररल्ललेखकेन । शुभं भवतु लेखकपाठकयोः । शुभं भूयात्-पुस्तके यादृशं दृष्टमित्यादि। अथ श्रीमूल]संज्ञादस्मिन् नन्दिसंघोऽनघोजनि । बलात्कारगणस्तत्र गच्छ सरस्वत्यभिधः । तनाचार्योभवत् पूज्यो मुनीनां पद्मनन्दिकः । तत्पट्टे शुभचन्द्रोभूत् शासनाम्बुधिचन्द्रमाः । तत्र श्रीजिनचन्द्राख्यो गणिसूरिमतल्लिका । नानाग्रन्थार्थपारेतो भूषितः शीलभूषणः । तच्छिष्योऽनुव्रती यातः संज्ञयातीकमेति यः । नैष्ठिकाचारसम्पन्नो गुरुपादाब्धषट्प दः । अनेन लेखयित्वेदं पुस्तकं धीमतेर्पितम् । मेधाविकायज्ञानावृत् कर्मादिक्षयहेतवे । ज्ञानदानाद् भवेत् ज्ञानी भोजनात स्यात् सदासुखी। दयादानादिभिर्जन्तु नीरुगोषधदानतः । यावत् तिष्ठति कैलास: स्वनद्यम्बु दधाति च । वाच्यमानं बुधैरेतत् तावन्नन्दतु पुस्तकम् । श्रीः। श्रीः । श्रीः । शुभं भूयात्-लेखकपाठकयोः । 360 1522 तिलोयपन्नत्ती or त्रिलोकप्रज्ञप्तिः (Tiloyapannatti) or ((Trilokapr ajñapti) Substance : Country-made paper 101 x 7 inches. Folia, 307. Lines, 13 on a page. Extent in ślokas, 8600. Character, Nagari. For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy