SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 500 j Lines, 17 on a page. Character, Jaina Nāgari of the eighteenth century. Appearance, discoloured. Colophon : कृतिरियं श्वेतपटाचार्यस्य यशोभद्रसूरेरिति । षोडशकविवरणं समाप्तं । ग्रंथानः प्रायशः पञ्चदशशतानि १५०० । श्री ॥ श्री॥ This is a commentary on şodaśaka Jaina work, attributed to Haribhadra, consisting of sixteen series of verses, each series containing 16 Aryas. Hence the name of the text Arya Sodasaka. First we have here the text of Şodaśaka which ends in 6A and then commences the commentary. The commentary begins : 6A. अमृतमिवामृतमनघं जगाद जगति हिताय यो वीरः । तस्मै मोहमहाविषविघातिने तानमः सततं । यस्याः संस्मृतिमात्रात् भवन्ति मतयः सुदृष्टपरमार्थाः । वाचश्चबोधविमला सा जयतु सरस्वती देवी ।। इह भव जलधिनिमग्नसत्त्वानुज्जिहीर्षया.....................सद्धर्मपरीक्षकादिभावप्रतिपादनार्य आर्याषोडशकाधिकार प्रतिबद्धप्रकरणमारेभे हरिभद्रसूरिः। तस्य चादा वेव........ इदमार्यासूत्रं जगाद। प्रणिपत्येत्यादि । The text ends : 6A. धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे । हितकांक्षिभिर्नृसिंहर्वचनं ननु हरिभद्रमिदं ॥१७॥१६॥ एवं ग्रंथाग्रंथ २६६ ॥ The commentary ends : 30A. धर्मेत्यादि दुर्गह प्रपततत्तं आत्मानं धारयतीति धर्मः........धर्मश्रवणे यत्न आदरः सततमनवरतं कार्यः etc. etc...................... कृत्वा विवरणमेतत् पुण्यं यदवापि तेन भव्यजनः । अध्यास्तं षोडशफलशशिनं दलभास्वरस्थानं ।। There is also the first leaf of another commentary, (kept here as belonging to this), which begins : श्रीमज्जिनेंद्रमानस्य श्रीगुरुणां प्रसादतः । बालानां बुद्धिबोधार्य यौक्तिकं विवृणोम्यहं ॥१॥ तत्रायमाद्यः श्लोकः। प्रणम्येति ॥ For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy