SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 497 ] 68A. प्रत्याख्यान प्रकरण विवरणं समाप्तमिति ॥ब॥५॥ प्राक्तन प्रकरणे पूर्वोक्ता सा च द्रव्यस्तवोऽनंतरप्रकरणे च प्रत्याख्यानानभिहितं तच्च (?) भावस्तवोऽधुना तयोरेव रूपमुपदिदर्शयिषुमंगलाद्यभिधानायाह । 77B. स्तवविधिः प्रकरणवृत्तितः समाप्तमिति ।।ब।।६।। अनंतरं स्तवविधिरुक्तस्तत्र च जिनभवनादिविधानरूपो द्रव्य स्तव उक्त इत्यतोऽत्र जिनभवन कारणे विधानमुपदिदर्शयिषुमंगलाद्यभिधानायाह । 85A. उत्तंञ्चना द्वारं तदुक्ती चोक्तो जिनभवनकारणविधिरथ तदुत्तर विधिमाह । 91B. प्रतिष्ठाप्रकरणं विवरणतः समाप्तमिति ॥८॥ उक्ता प्रतिष्ठा तदनंतरं बिंबयात्रा वक्तव्या भवति । 97B. यानाविधिप्रकरणं विवरणतः समाप्तमिति ।ब।। उक्ता यानाविधिस्तदुक्ती +++श्रावकधर्माधिकारात्+++++उपासक प्रतिमालक्षणमभिधित्सुमंगला. द्यभिधानायाह ।ब। ____105A. उपासक प्रतिमा प्रकरणविवरणं समाप्तमिति ॥ब॥१०॥ उक्तः श्रावकधर्मोऽथ साधुधर्ममभिधित्सु मंगलादि प्रतिपादयन्नाह । _115A, साधुधर्मविवरणं समाप्तमिति ॥ब॥ अनंतरप्रकरणे साधो धर्म उक्तोऽधुना तु तत् समाचारी प्रतिपिपादयिषुर्मगलाद्यभिधानार्थमाह। 124A, इति समाचारी प्रकरणविवरणं समाप्तम् ॥१०॥ उक्ता समाचारी तस्यां नियन्त्रणा सा च पिंडविधिविशुद्धेनैव भक्तादीना कार्यते पिंड+विधि प्रतिपिपादयिषुमंगलायभिधानायाह । ___132B, पिंडविधिप्रकरणं विवरणतः समाप्तमिति ॥ब॥१०॥ अनंतरं पिंडविशुद्धिरुक्त सा च शीलाङ्गतामेव स्यादिति शीलाङ्ग-प्रकरणमारिप्सुमङ्गलादि प्रतिपादयन्नाह । ___140A. शीलाङ्गविधिप्रकरणविवरणं समाप्तमिति ॥१०॥ उक्तानि शीलाङ्गान्यथ तेषामेव कथंचिदतिचारातशुद्धार्थमालोचना विधेयति तां विभणिषुमंगलाद्यभिधानायाह। 148A, आलोचनाविधिप्रकरणं विवरणतः समाप्तमिति ॥ब।१५॥ उक्तमालोचना विधानमाविधिनालोचिथोक्तधारे तत् शुद्धार्थं प्रायश्चित्तं गुरवो ददतीति तत् प्ररूपण प्रकरणमारिप्सुमंगलाद्यभिधानायाह । ___155A, प्रायश्चित्तविधिप्रकरणं वृत्ति समाप्तमिति १६ ॥......स्थितादिकल्पं विभणिषुः मङ्गलाद्यभिधानायाह ।।। 162B, स्थितास्थितकल्पप्रकरणं विवरणतः समाप्तमिति १७ ॥............ प्रतिमाकल्पं प्रतिपिपादयिषुमंगलाद्यभिधानायाह ।। 171B, प्रतिमाकल्प प्रकरणं विवरणतः समाप्तमिति । 177A, कर्माष्टकं ज्ञानावरणादीनामिह विरहशब्देन श्रीहरिभद्राचार्यकृता प्रकरणस्य सूचिता विरहांकत्वात्तम इति गाथार्थः। एकोनविंशतितमं पञ्चाशकं For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy