SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ 498 ] वृत्तितः समाप्तम् । समाप्ता चेयं शिष्यहिता नामा सितपट पटल प्रधान प्रावनिक पुरुषप्रवर चतुर्दश[श]त संख्य प्रकरण प्रवन्ध प्रणायि सुगृहीतनामधेय श्रीहरिभद्रसूरि विरचितपञ्चाशकास्यप्रकरणटीकेति । It ends :-(The author and his teacher) यस्मिन्नतीते श्रुतसंयमश्रिया च प्राप्नुवन्त्या परं तथाविधम् स्वस्याश्रयं संवसतोऽति दुःस्थिते श्रीवर्धमानः स यतीश्वरोऽभवत् ॥१॥ शिष्योऽभवत् तस्य जिनेश्वराख्यः सूरीकृतानां च विचित्रशास्त्रः सदानिरालम्बविहारवर्ती चन्द्रोपमश्चन्द्रकुलाम्बरस्य ।।२।। अन्योऽपि विज्ञो भुवि बुद्धिसागरः पाण्डित्य चारित्यगुणैरनुपमैः शब्दादि लक्ष्म प्रतिपादकोऽथ ग्रन्थप्रणेता प्रवर क्षमावताम् ।।३।। तयोरिमां शिष्यवरस्य वाक्यात् वृत्ति व्यधात् श्रीजिनचन्द्रसूरेः । शिष्यस्तयोरेव विमुक्तबुद्धिः ग्रन्थार्थ बोधेऽभयदेवसूरिः ॥४॥ बोधो न शास्त्रार्थगतो न तादृशोन तादृशी वाक्यद्रुतास्ति मे तथा । न चास्ति टीकेह न वृद्धनिर्मिता हेतुः परं मेऽत्र कृती विभोर्वचः ॥५॥ यदिह किमपि दृष्टं बुद्धिमान्द्याविरुद्धम् मयि विहितकृपास्तत् धीधनाः शोधयन्तु निपुणमतिमतोऽपि प्रायशः सा वृतेः स्यात् न हि न मति विमोहः किं पुनर्मादृशस्य ॥६॥ (The date of the composition of the work) चतुरधिकविंशतियुते वर्षसहस्रे शते च सिद्धेयं धवलक्यकेवसतो धनपत्योर्वकुलचन्दिकायां ।।७।। अनहिलपाटकनगरे सङ्घ वरिवर्तमानवुधमुखैः श्रीद्रोणाचार्यवयः विद्वद्भिः शोधिता चेति ॥८॥ ग्रन्थाग्रन्थ ८७०० शुभं भवतु लेखक पाठकयोः । For Private and Personal Use Only
SR No.020283
Book TitleDescriptive Catalogue of Sanskrit Manuscripts Asiatic Society Vol 13 Part 03
Original Sutra AuthorN/A
AuthorSatyaranjan Banerjee
PublisherAsiatic Society
Publication Year1987
Total Pages138
LanguageEnglish, Sanskrit
ClassificationCatalogue
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy