________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः ।
विप्रोऽत्र प्राड्विवाकः । अथैकच दण्डे दण्डान्तरसंकलनं यथा, बृहस्पतिः,
बधार्हस्तु स्वर्णशतं दमं दाप्यस्तु पूरुषः ।
अङ्गच्छेदाहस्तदई सन्दंशाहस्तदर्धकम् ॥ कात्यायनः,
सुवर्णशतमेकन्तु बधाों दण्डमर्हति । अङ्गच्छेदे तदईन्तु विवासे पञ्चविंशतिम् ॥ अङ्गच्छेदेऽर्द्धमेवं विवासे तदर्थम्। प्रसक्तबधो ब्राह्मणः शतं सुवर्णान् दण्ड्य इति मिश्राः । विवास इत्यत्र विनाश इति क्वचित्पाठः। तत्रापि तद्देशवासस्य विनाश इत्येक एवार्थ इति रत्नाकरः।
कुलौनार्यविशिष्टेषु निकृष्टेष्वनुसारतः। सर्वस्वं वा निगृह्येतान् पुराच्छौघ्रं विसर्जयेत् ॥ निर्द्धना बन्धने धार्या बधं नैव प्रवर्त्तयेत् ।
सर्वेषां पापयुक्तानां विशेषार्थस्तु शास्त्रतः ॥ कुलीन उत्तमकुलजातः। आर्यः स्वधर्मनिरतः । विशिष्टो गुणवान्। एतेन निकृष्टेषु बधाहेषु' अनुसारतो देशकालापेक्षया दण्डः। तत्र याज्ञवल्क्यः,
ज्ञात्वाऽपराधं देशच कालं बलमथापि वा। वयः कर्म च वित्तञ्च दण्डं दण्ड्येषु कल्पयेत् ॥
१ क तिरेषु । ख कृच्छ्रवर्थानुसारतः । २ क पुस्तके क्लिरेवल्यधनेषु बधाईधु ।
For Private And Personal Use Only