________________
Shri Mahavir Jain Aradhana Kendra
૫૪
www.kobatirth.org
विवेकः ।
माषावरार्डो यः प्रोक्तः कार्षापणपरस्तु सः । कार्षापणावराद्यस्तु चतुःकार्षापणावरः' ॥ ह्यवरोऽष्टपलान्तश्च त्र्यवरो द्वादशोत्तरः ॥ अ कार्षापणपदान्माष इति गम्यते ।
यत्तु,—
Acharya Shri Kailassagarsuri Gyanmandir
काकिन्यादिस्त्वर्थदण्डः सर्व्वस्वान्तस्तथैव च । इति शङ्खनोक्तं [तन्नानुबन्धतारतम्यविषयम्, अपि तूत्कर्षावधिकथनपरम्। यथा नारदेनेव शङ्खनैव चोक्तम् । शारौरस्त्ववरोधादिर्जी वितान्तस्तथैव चेति । ]
उक्तानुक्तसर्व्वसाधारणौं सौमामाह ।
कार्षापणाद्या ये प्रोक्ताः सर्व्वे ते स्युश्चतुर्गुणाः । एवमन्येऽपि विज्ञेयाः प्रागेते पूर्व्वसाहसात् ॥
पूर्व्वसाहसः सार्द्धं पणशतद्वयम् । तस्मात्प्राग् ये दण्डविशेषास्ते ऽनुबन्धगौरवात् पापातिशये चतुर्गुणा ग्राह्याः । पूर्व्वसाहसादौ तु पापातिशयेऽपि चातुर्गुण्यं नास्तौत्यर्थ इति रत्नाकरः ।
एवञ्च शारौरादिदण्डसमुच्चयस्तत्रापि न विरुद्धः । योज्यः समस्तश्चैकस्य महापातककारिणः ॥ इत्यादौ वाग्धिग्धनदण्डादिसमुदायविधानात् ।
मनुः,
कार्षापणं भवेद्दण्ड्यो यत्राऽन्यः प्राकृतो जनः । तत्र राज्ञां भवेद्दण्डः सहस्वमिति धारणा ॥
१ ग चतुः कार्षापणः परः ।
पुस्तके[ ] चिहितांशः पतितः ।
For Private And Personal Use Only