________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डनिमित्तेषु दण्डभेरव्यवस्था ।
कार्य्यिणामर्थिप्रत्यर्थिनां दःखेनाक्षेपोक्तिं रचयतां बालादीनां चाकाठिणामपि क्षिपता' राज्ञा क्षन्तव्यं न तु ते दण्ड्या इत्यर्थः।
कार्य्यिणामित्यनेन धिगमुं राजानमलसमकतनं वा योऽस्माननपराधान् परेण पौद्यमानानुपेक्षत इत्यादि निन्दायां तात्पर्य गम्यते। कुर्वतामित्यादिकमप्यतत्परमेव। एवं हि दुःखितानामेवैषामाक्रोशं निशम्यावश्यं राजा तत्कृते प्रवर्तते तथाचाऽतथाविधे तदाक्रोशे तेषामपि दोष इति प्रतिभाति । दण्डपारुष्ये याज्ञवल्क्यः,
मोहमदादिभिरदण्डनम् । मोहश्चित्तवैकल्यं, मदो मद्यादिजनिता विकृतावस्था आदिपदादुन्मादादिसंग्रहः । असाधारणन्तु कात्यायनः,सचिह्नमपि पापं तु पृच्छेत् पापस्य कारणम् । तदा दण्डं प्रकल्पेत दोषमारोप्य यत्नतः ॥ प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् ।
दण्डस्तत्र तु नैव स्यादेष धर्मः स्मृतो भृगुः ॥ कल्पेतेति अन्तर्भावितणिजर्थम्। दोषं चौर्यादि आरोप्य सवरू पेणारोपयित्वा स्थिरीकृत्य निौँ येति यावत् । प्राणात्यये पापकरणं विना सम्भाव्यमाने इति शेषः । तेन चिह्नादविनाभूताल्लोप्तादिरूपात् प्रमाणान्तरादा १ ग पुस्तके पाक्षिपताम् । २ क ख पुस्तकहये धिगस्तु । ३ क असाधारणतमाह। ख पुस्तके असाधारण तु कात्यायनः ।
For Private And Personal Use Only