________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८
दण्डविवेकः ।
त्यत्तौ तात्पर्य्यमन्यकृतस्य पापस्यान्यच संक्रमानुपपत्तेः । एवमेव गोविन्दराजः ।
नारायणसर्व्वज्ञोऽप्येवमाह । पारिजातकृतोऽप्यचैव स्वरसः । एवमेव प्रदौपदीपिकादयः । श्रर्थवादमाचमेतदिति मेधातिथिः ।
कुल्लूकभट्टस्त्वत्र कर्त्तृपापमेव भागशः साक्ष्यादिषु सङ्क्रामति तथैव श्रवणात् न चाच प्रतिपक्षानुमानादिविरोधः, तस्योपजौव्येन शास्त्रेण वाधात् । सुकृतदुष्कृतयोः शास्त्रकप्रमाणकत्वेन प्रकृतेऽन्यच सङ्क्रमणयोग्ययोरेव तयोः कल्पनात् भगवता वादरायणेनाप्यस्यार्थस्योपगमादित्याह । तञ्चिन्त्यं शास्त्रस्यान्यथाप्युपपत्तौ उक्तार्थकल्पनानवकाशात् बहुविरोधात् ।
मनुः, -
---
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्त्तारं निन्दार्हो यच निन्द्यते ॥ नारदः
युक्तरूपं ब्रुवन् सभ्यो नाप्नुयाद्देष किल्विषौ । अन्टणस्त्वन्यथा सभ्यस्तदेवोभयमाप्नुयात् ॥ बृहस्पतिः—
लोभद्देषादिकं त्यक्त्वा यः कुर्य्यात् कार्य्यनिर्णयम् । शास्त्रोदितेन विधिना तस्य यज्ञफलं भवेत् ॥
नारद-यम-कात्यायनाः,
श्रुतिस्मृतिविरुद्धञ्च भूतानामहितच्च यत् । न तत् प्रवर्त्तयेद्राजा प्रवृत्तच्च निवर्त्तयेत् ॥
For Private And Personal Use Only