________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
प्रणयनोपकरणानि ।
Acharya Shri Kailassagarsuri Gyanmandir
कात्यायनः,
सभ्यानां ये विधेयाः स्युर्युक्तास्ते राजपुरुषाः । गणको लेखकश्चैव सर्वांस्तान् विनिवेशयेत् ॥ तान् सभ्यविधेयान् ।
अथ बृहस्पतिः —
राजा कार्य्याणि सम्पश्येत् प्राड्विवाकोऽथवा द्विजः । वादि-प्रतिवादिनौ पृच्छतौति प्राट्, तदुक्तं विविनक्ति विचारयति वा सभ्यैः सह विविच्य वक्तौति वा विवाकः । स चासौ स चेति प्राड्विवाको धर्माधिकरणेऽधिकृतः ।
मनुः,—
सोऽस्य कार्य्याणि संपश्येत् सभ्यैरेव त्रिभिर्टतः । गौतमः, -
सर्वधर्मेभ्यो गरौयः प्राड्विवाके सत्यवचनम् ।
१ ग विश्वा ।
१५
बृहस्पतिः -
ये त्वरण्यचरास्तेषामरण्ये करणं भवेत् । सेनायां सैनिकानान्तु सार्थेषु बणिजां तथा ॥ राज्ञा ये विदिताः सम्यक् कुल श्रेणि गणादयः । साहसन्यायवर्ज्यानि कुर्य्यः कार्य्याणि ते नृणाम् कुल- श्रेणी - गणाध्यक्षाः प्रोक्ता निर्णयकारकाः ॥ 'विचाय्र्यं श्रेणौभिः कार्य्यं कुलैर्यन्न विचारितम् । गणैश्च श्रेण्यविज्ञातं गण्णाऽज्ञातं नियुक्तकैः ॥
11
For Private And Personal Use Only