________________
Shri Mahavir Jain Aradhana Kendra
१२
www.kobatirth.org
दगड विवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
अथ दण्डप्रणयनोपकरणानि ।
तच मनुः,
शुचिना सत्यसन्धेन यथाशास्त्रानुसन्धिना । दण्डः प्रणयितुं शक्यः सुसहायेन धीमता ॥ शुचिना अर्थशौचवता अलुब्धेनेति यावत् धौमता -
ऊहापोहज्ञानवता ।
व्यवहारविषये बृहस्पतिः, -
नृपाधिकृतसभ्याश्च स्मृतिर्गणक-लेखकौ । हेमाग्न्यम्बु स्वपुरुषाः साधनाङ्गानि वै दश ॥ अधिकृतः प्राड्विवाकः, सभ्यो मन्त्रिपुरोहितब्राह्मणादिः, स्मृतिर्मन्वादिप्रणीतं धर्मशास्त्रम्, एतदर्थशास्त्रादेरप्युपलक्षणम्, स्वपुरुषा राज्ञः काष्ठिकादयः ।
तथा,
एषां मूर्द्धा न्नृपोऽङ्गानां मुखश्वाधिकृतः स्मृतः । बाहू सभ्याः स्मृतिर्हस्तौ ज गणक-लेखकौ ॥ हेमाग्न्यम्बु दृशौ हृच्च पादौ स्वपुरुषास्तथा । हेमेति हेमानौ दृशौ अथ हृदित्यर्थोऽन्वयः । तत्र, -
वक्ताऽध्यक्षेो नृपः शास्ता सभ्याः कार्य्यपरौक्षकाः । स्मृतिर्विनिर्णयं ब्रूते जयदानं दमं तथा ॥ शपथार्थे हिरण्याग्नौ अम्बु तृषितमुग्धयोः । गणको गणयेदर्थं लिखेन्यायश्च लेखकः ॥
For Private And Personal Use Only