________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५२
दण्डविवेकः। दुईष्टान् स्मृत्याचारप्राप्तधर्मोल्लङ्घनेन रागलोभादिभिरसम्यविचारितत्वेन शक्यमानानिति मिताक्षरा।
विवादादिति-यस्मिन् विवादे पराजितस्य यो दण्डस्तस्मादिगुणमित्यर्थः। तथा तत्रैव,
यो मन्येताजितोऽस्मौति न्यायेनापि पराजितः । सभायां तं पुनर्जित्वा द्विगुणं दापयेदमम् ॥ मनुः,स्वामात्याः प्राड्विवाकाश्च ये कुर्य्यः कार्य्यमन्यथा।
तत् स्वयं नृपतिः कुर्यात् तान् सहस्रन्तु दण्डयेत्॥ एतदसंख्यातधनविषयं धनव्यतिरिक्तसंग्रहणादिविवादविषयञ्च।
तथा उत्कोचग्रहणे ये नियुक्ता इत्यादिना सर्वस्वग्रहणभिधानात्तदितरविषयमेतदिति मनुटीका। याज्ञवल्क्यः ,
सपणश्चेविवादः स्यात् तत्र होनं प्रदापयेत् । दण्डच्च स्वपणञ्चैव धनिने धनमेव च ॥ पुनायं विनापि यद्यहं परिशोधनं न शोधयामि । यदि वायं समग्रऋणं साधयति तदैतद्राज्ञे ददामौत्येवमाद्यभिधायाधमणे यद्यनेन गृहीतधनं न शोधयति' यदि वाज्यं परिशोधनं न बोधयति तदेतद्ददामौत्यनेन धनिको यत्र विवदते शतपणो विवादस्तत्र पराजितोऽधमर्णः ।
१ क बोधयामि।
२ ददामौत्यभिधाय ।
For Private And Personal Use Only