________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
दण्डविवेकः ।
अथ 'निर्णयोत्तरकृत्यम्। तत्र दिव्यैर्जे ये जयपराजयावधारणे कात्यायनः,__ शताई दापयेच्छुद्धमशुद्धौ दण्डभाग्भवेत् । तं दण्डमाह स एव,विषे तोये हुताशे च तुला-कोषे च तण्डुले । तप्तमाषककृत्ये च क्रमाद्दण्डं प्रकल्पयेत् ॥ सहस्रं षट्शतं हे च तथा पञ्चशतानि च ।
चतुस्विद्दयमेकञ्च होनं होनेषु कल्पयेत् ॥ निहूवे भावितो दद्यादित्याद्युक्तदण्डेनायं दिव्यनिवन्धनो दण्डः समुच्चीयते, इति मिताक्षराकारः। याज्ञवल्क्यः,निहूवे भावितो दद्यात् धनं राज्ञे च तत्समम् ।
मिथ्याभियोगौ द्विगुणमभियोगावनं हरेत् ॥ निहवे अपलापे भावितः प्रमाणेनाङ्गोकारितः । तत्समं विवादविषयसमम् । मिताक्षराकारःप्राङ्न्याय-प्रत्यवस्कन्दनयोरप्येवापह्नवकारौति प्रत्यर्थिना भावितः [प्रमाणेनाङ्गोकारितः प्रकृतधनसमं दण्डं राज्ञे दद्यात्। प्रत्यौँ यदि भावयितुं न शक्नोति तदा स एव मिथ्याभियोगी ज्ञात इति प्रकृतधनमर्थिने दद्यात् राजे च तद्दिगुणं दण्डमेतच्च ऋणादानविषय एव पदान्तरेषु दण्डान्तराभिधानादधनव्यवहारेवस्यासम्भवाच्चेत्याह । १ क निर्ण योऽत्र न कृतं । २ क्वचित् पाठः--वहेत् ।
३ क पुस्तके [ ] चिहितांशो नास्ति ।
For Private And Personal Use Only