________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
दण्ड विवेकः ।
द्वैगुण्यासम्भवाद्दधप्रतिनिषिड्वेन सुवर्णशतग्रहणानन्तरं वध इति प्रतिभाति । याज्ञवल्क्यः,
पारदारिक-चौरौ च मुञ्चतो दण्ड उत्तमः । यत्र क्षुद्रद्रव्यापहारौ चौरोऽनुलामागुप्तदास्यादिगामौ च पारदारिकस्तज्यते तद्दिषयमिदम् । अथ वादिनः प्रतिनिधिविषये नारद-कात्यायनौ,
यो न भ्राता न च पिता न पुचो न नियोजितः । परार्थवादी दण्ड्यः स्याद्यवहारेषु विब्रुवन् ॥ कात्यायनः,
दासाः कर्मकराः शिष्या नियुक्ता वान्धवास्तथा ।
वादिनस्ते न दण्ड्याः स्युर्यस्ततोऽन्यः स दण्डभाक् ॥ बृहस्पतिः,
अप्रगल्भ-जडोन्मत्त-वृद्ध-स्त्री-बालरोगिणाम् । पूर्वोत्तरं वदेवन्धुर्नियुक्तोऽन्योऽथवा नरः ॥ पूर्व भाषा। कात्यायनः,ब्रह्महत्या-सुरापाने-स्तेये-गबङ्गानागमे । मनुष्यमारणे स्तेये परदाराभिमपणे ॥ अभक्ष्यभक्षणे चैव कन्याहरणदूषणे । पारुष्ये कूटकरणे नृपद्रोहे तथैव च ॥
प्रतिवादी न दाप्यः स्यात् कर्ता तु विवदेत् स्वयम् । प्रतिवादी प्रतिनिधिः। पुनः स्तेयपदं प्रतिषेधातिशयार्थमिति रत्नाकरः।
For Private And Personal Use Only