SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३६ दण्ड विवेकः । द्वैगुण्यासम्भवाद्दधप्रतिनिषिड्वेन सुवर्णशतग्रहणानन्तरं वध इति प्रतिभाति । याज्ञवल्क्यः, पारदारिक-चौरौ च मुञ्चतो दण्ड उत्तमः । यत्र क्षुद्रद्रव्यापहारौ चौरोऽनुलामागुप्तदास्यादिगामौ च पारदारिकस्तज्यते तद्दिषयमिदम् । अथ वादिनः प्रतिनिधिविषये नारद-कात्यायनौ, यो न भ्राता न च पिता न पुचो न नियोजितः । परार्थवादी दण्ड्यः स्याद्यवहारेषु विब्रुवन् ॥ कात्यायनः, दासाः कर्मकराः शिष्या नियुक्ता वान्धवास्तथा । वादिनस्ते न दण्ड्याः स्युर्यस्ततोऽन्यः स दण्डभाक् ॥ बृहस्पतिः, अप्रगल्भ-जडोन्मत्त-वृद्ध-स्त्री-बालरोगिणाम् । पूर्वोत्तरं वदेवन्धुर्नियुक्तोऽन्योऽथवा नरः ॥ पूर्व भाषा। कात्यायनः,ब्रह्महत्या-सुरापाने-स्तेये-गबङ्गानागमे । मनुष्यमारणे स्तेये परदाराभिमपणे ॥ अभक्ष्यभक्षणे चैव कन्याहरणदूषणे । पारुष्ये कूटकरणे नृपद्रोहे तथैव च ॥ प्रतिवादी न दाप्यः स्यात् कर्ता तु विवदेत् स्वयम् । प्रतिवादी प्रतिनिधिः। पुनः स्तेयपदं प्रतिषेधातिशयार्थमिति रत्नाकरः। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy