________________
Shri Mahavir Jain Aradhana Kendra
३३४
www.kobatirth.org
दण्ड़विवेकः ।
'अप्राप्तव्यवहारश्च दूतो दानोन्मुखो ब्रतौ । विषमस्थश्च नासेध्यो न चैतानाह्वयेत् नृपः ॥ शस्यवन्धं विविनक्ति कात्यायनः, — तद्युक्तः कर्षकः शस्ये तोयस्यागमने तथा । आरम्भात् संग्रहं यावत् तत्काले न विवादयेत् ॥ अत्र शिल्पिनश्चतुर्व्विधाः, -
शिक्षकाभिज्ञकुशला आचार्य्यचेति शिल्पिनः । इत्युक्ताः । तत्काले तेषां स्व स्व कर्म्मकाले । व्यासः,
Acharya Shri Kailassagarsuri Gyanmandir
योगौ यियक्षुरुन्मत्तो धर्म्मार्थो व्यसनी व्रतौ । दानोन्मुखो नाभियोज्यो नासेध्यो नाह्वयेच्च तम् ॥
कात्यायनः,
काय्यातिपाति-व्यसनि-टपकाय्र्य्योत्सवाकुलान् । नाह्वयेदित्यनुषङ्गः । श्रच कमीतिपातौ यस्य रक्षणीयं कार्य्यमुत्सेधेन रक्षति । सर्व्वमिदं रक्षित ऋणादि विषयम् ।
कात्यायनः, -
अन्यत्र त्वाह याज्ञवल्क्यः,
नासेव्यः क्रियावादौ सन्दिग्धार्थे कथञ्चन । आसेधयंस्त्वनासेध्यं तत्समं दण्डमर्हति ॥
Men
पौडो धन कश्चित् बालकं न्यायवादिनम् । तस्मादर्थात् स हौयेत तत्समञ्चवाप्नुयाद्दमम् ॥
१ एकच पुस्तके [ ] चिह्नितपद्यमधिकं सङ्गतत्वादेवास्माभिरल्लिखितं । २ घ ङ पुस्तकदये बलौ कखिद्वालकम् ।
For Private And Personal Use Only