________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारविषयदण्डः ।
३३३
रत्नाकरोऽप्येतदनुसार्येव यदाहमम लभ्यमदत्वा स्थानात्त्वया न चलितव्यं न भोक्तव्यम् प्रवासोऽपि न कर्त्तव्यः कमान्तरं न कर्त्तव्यमिति।
दीपिकाकारस्तु यत्रापेक्षितस्थाने वादी न स्थाप्यते स स्थानासेधः। यत्रोपवासं कार्यते स कालासेधः। यत्र प्रोषितः क्रियते स प्रवासासेधः। यत्र श्राद्धादिकर्म न कार्यते स कमासेध इत्याह । तथा,
आसेधकाल आसिद्ध आसेधं योऽतिवर्तते । स विनेयोऽन्यथा कुर्वन्नासेडा दण्डमर्हति ॥
आसेधयंस्त्वनासेध्यं राज्ञा शास्य इति स्थितिः। अन्यथा ताडनादिना। अत्रैव नारद-कात्यायनौ,यस्त्विन्द्रियनिरोधेन व्याहारोच्छुसनादिभिः ।
आसेधयेदनासेध्यैः स दण्ड्यो नत्वतिक्रमौ ॥ अनासेध्यैरासेधनानः। अथानासेध्यमाह नारदः,नदीसन्तार-कान्तार-दुर्देशोपलवादिषु ।
आसिद्धस्तु परासेधमुत्लोशन्नापराभुयात् ॥ निर्वेष्टकामो रोगातॊ यियक्षुर्व्यसने स्थितः । अभियुक्तस्तथाऽन्येन राजकार्योद्यतस्तथा ॥ गवां प्रचारे गोपालाः शस्यवन्धे कृषीवलाः । शिल्पिनश्चापि तत्कालमायुधौयाश्च विग्रहे ॥ १ मूले-उत्क्रामन् । २ शस्यारम्भे इति क्वचित् पाठः ।
For Private And Personal Use Only