SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विवादपदानि । ३३१ अथ प्रागेव दत्ता स्यात् प्रतिदाप्यः स तां बलात्। दण्डञ्चैकादशगुणमाहुार्गीय-मानवाः ॥ एकादशगुणं स्वीकृतोत्कोचापेक्षया। एवं नारदोक्तमुत्कोचमनूद्य यादृशं तद्दत्तमप्यदत्तं भवति । तदाह कात्यायनः,स्तेन साहसिकोहत्त-पारजायिकशंसनात् । दर्शनादृत्तिनष्टस्य तथाऽसत्यप्रवर्त्तनात् ॥ प्राप्तमेतैस्तु यत्किञ्चित्तदुत्कोचान्न मुच्यते। न दाता तत्र दण्ड्यः स्यान्मध्यस्थश्च न दण्डभाक् ॥ उत्तो दुश्चरित्रो नष्टवृत्तिः स्ववृत्तिच्युतः, असत्यप्रवर्त्तनात् साक्ष्यादौनामिति शेषः। मध्यस्थ उत्कोचदापयिता। तेन स्तेनादौनां दर्शयित्रे साक्ष्यादौनसत्ये प्रवर्त्तयित्रे वा यवनं प्रतिश्रुतं तन्न देयम् । यथोक्तदण्डो ग्रहौतुर्न दातुर्नापि दापयितुरिति समुदायार्थः। एवञ्च प्रत्युपकारार्थमङ्गोकताऽप्युत्कोचा देया। दत्ता चानाच्छेद्या यापकारनिवाह इति द्रष्टव्यम्। अत एव न कार्य्यमात्रार्थ दत्तमुत्कोचाख्यं निवर्त्यमिति कार्यविशेषे तब कात्यायन इति कृत्वा कृत्यसागर-स्मृतिसारयोर्वचनमिदमवतारितमिति । प्रकीर्णके विवादपदवर्गः।] For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy