________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
साहसदण्डः।
३१७
मत्स्यपुराणे,
राज्ञः कोषापहन्तंश्च प्रतिकूलेधवस्थितान् । अरौणामुपकत्तश्च घातयेदिविधैर्दमैः ॥ मनुः,- हन्याहिट्मे विनस्तथा। हिट्से विनो राजद्देषिसेवकान् । इह राजकोषहारिण इव राजविरोधिनोऽपि ब्राह्मणस्य वधादिप्रत्याम्नायेन धनदण्डेनासमापन्नस्य' प्रवासनेऽपि निश्चितविरुद्धाचारस्य (?) वैजात्यादागत्य वा तथैव विरुद्धानस्य यावज्जौवं यावत्समापत्ति वा वन्धनमुचितं प्रथमपरिच्छेदोपान्तदर्शितव्यवस्थानुसारात् । अथ प्रकृतिदूषणे मनुः,कूटशासनकत्तश्च प्रकृतौनाञ्च दूषकान् ।
स्त्री-वाल-ब्राह्मणनांश्च हन्याहिट्से विनस्तथा ॥ प्रकृतीनाममात्यानां दूषकान् विनादोषं दोषोद्भावकानिति रत्नाकरः। एवमेव मिश्राः। विष्णः,
स्वाम्यमात्यदुर्ग-कोष-दण्ड-राष्ट्रमित्राणि प्रकृतयः । तषकांश्च हन्यात्।
अमात्यमत्र प्रधानशिष्टः। अथ अदासौदासीकरणे। शङ्खलिखितौ,शारीरोऽङ्गच्छेदो वेत्यनुत्तौ अदासी-दास-सम्प्रदानकरणे।
१ घ पुस्तके समासनस्य ।
२७ विरुद्धाचारस्य इति पाठः ।
For Private And Personal Use Only