SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१४ दण्डविवेकः । अत्र स्वस्य संजीवनाद्यर्थं तडागोदहरणे पूर्वसाहसम्। उपयोगतारतम्यादपकृष्टस्य तडागस्य भेदे अङ्गभेदः। उत्कृष्टस्य कृत्स्नजलभेदे शारीरो वधात्मकः । स च वधस्तडागोत्कर्षविशेषमादाय शुद्धो विचित्रो वेति व्यवख्या। अपराधतारतम्यादा कामाकामभेदादा साऽस्तु । अस्तु वा तोयाधारतारतम्यात् पूर्वसाहसाङ्गछेदयोः शुद्धविचित्रयोश्च व्यवस्था। तत्र दशहस्ता वापौ। शतहस्ताधिकस्तडागः। तदधिकं निपानमिति वैदेशिकस्मृतिः। देवीपुराणे, कूपं पञ्चकरादूर्द्ध यावदुर्गस्तदुत्तरम् । वापौ दण्डद्दयादूई दशबाह्वोपोत्तम ॥ वाप्या दशगुणः प्रोक्तस्तडागोऽष्टविधो मया। कपिलपञ्चरात्रे,शतधन्वन्तरा वापौ पुष्करिणौ चतुर्गुणा। दौर्षी नवशता कार्या त्रिशता विस्तृता स्मृता ॥ 'सहस्रेण तडागः स्यादयुतेन तु सागरः । अथ विषान्यादिप्रयोगे याज्ञवल्क्यः,विषामिदां स्त्रियञ्चैव पुरुषनौमगर्भिणीम् । सेतुभेदकरौञ्चैव शिलां ववा प्रवेशयेत् ॥ विषामिदा पतिगुरु निजापत्यप्रमापणीम् । विकर्ण-कर-नासौष्ठौं कृत्वा गोभिः प्रमापयेत् ॥ १ क पुस्तके अधिकः पाठः होणेश्च दशभिर्वापो आहारो विंशकैः स्मृतः । आहारपञ्चकैस्तहत् सागरः परिकीर्तितः ॥ For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy