SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१२ दण्डविवेकः। सर्वज्ञत्वाह प्रतिमाऽत्र मनुष्यप्रतिकृतिर्देवप्रतिमासु वध एव कोष्ठागारेत्यादिना तदायतनभेद एव तस्योक्तरिति। तदेतद्वाक्यस्य चौर्यपरत्वादनादेयम् । प्रतिकुर्यात् पूर्ववत् संस्कुर्यात्। कात्यायनः, हरेद्भिन्द्यादहेदापि देवानां प्रतिमा यदि। तद्ग्रहञ्चैव यो भिन्द्यात् प्राप्नुयात् पूर्वसाहसम् ॥ विष्णः, प्रतिमाभेदकश्चोत्तमसाहसं दण्ड्यः । शवलिखितौ,प्रतिमाराम-कूप-संक्रम-ध्वज-सेतु-निपानभङ्गेषु तत्समुत्थापनं प्रतिसंस्कारः, अष्टशतञ्च दण्डः। निपानं गवादीनां जलपानार्थं कूपसमौपकृतो जलाधारः। सर्वभङ्गे समुत्थापनं तज्जातीयस्य करणम् । एकदेशभङ्ग तस्यैव संस्कारः। हन्यादित्यनुवृत्तौ विष्णः,-सेतुभेदकृतश्च । याज्ञवल्क्यः, सेतुभेदकरञ्चाशु शिलां वड्वा प्रवेशयेत् । अत्र प्रतिमाभङ्गे तदुत्कर्षापकर्षतारतम्यात् तद्भञ्जकस्य धनिकाधनिकत्वाभ्याञ्चोत्तमादिसाहसदण्डः पणशतात्मकदण्डश्च व्यवस्थाप्यः । सेतुभङ्गे तु यद्यसावधिकं तद्भङ्ग कुर्यात् यथोक्तो वधः । अन्यत्र शवोक्तो दण्ड इति व्यवस्था। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy