SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रनहाधिगताधिकारः । मनुः,अतन्तु वदन् दण्ड्यः स्ववित्तस्यांशमष्टमम् । तस्यैव वा निधानस्य संख्ययाऽल्पीयसौं कलाम् ॥ अन्तं परकीये स्वकीयत्वं स्ववित्तस्य सर्वस्वस्य तस्य निश्चये अष्टम भागं मिथ्यावादौ दण्ड्यः । अनिश्चये त्वल्यौयसौं कलां निधेरेकदेशम् । स च यावता नावसौदति तावान् । अयमल्यानल्पदण्डविकल्पः सगुणनिर्गुणत्वापेक्ष इति कुल्लकभट्टः। अथ द्वितीये निधिभेदे वशिष्ठः, अप्रज्ञायमानं वित्तं योऽधिगच्छेद्राजा तबरेदधिगन्त्रे षष्ठमंशं प्रदाय । अप्रज्ञायमानमज्ञातस्वामिकमस्वामिकञ्च । इदमविद्वब्राह्मणविषयं पारिशेष्यात्। अब्राह्मणलब्धे ब्राह्मणभागनियमात् । विद्राह्मणलब्धे राजभागाभावात् । विहानशेषमादद्यादित्यभिधायइतरेण निधौ लब्धे राजा षष्ठांशमाहरेत् । इति याज्ञवल्क्यवचनसंवादात् । इतरेण अविषेति विज्ञानेश्वर-चण्डेश्वरव्याख्यानात् क्षत्रियादि घक्तभागविरोधात्। निध्यधिगमो न राजधनं ब्राह्मणस्याभिरूपस्य, अब्राह्मण आख्याता चेत् षष्ठमंशं लभत इत्येके । १ क अभियुक्तभाग। For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy