________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रनहाधिगताधिकारः।
२८५
प्रत्यक्षचारकाः क्षेत्रिणां समक्षमेव बलेन चारकाः। तथा,__ स्वामी समं दमं दाप्यः पालस्ताडनमर्हति ।
समं भक्षितशस्यानुरूपं फलं क्षेत्रिणे, दमं दण्डं राजे स्वामिपालसमक्षविषयमेतत् ॥ अथ नारदः,समूलशस्यनाशे तु स्वामी दममवाप्नुयात् । वधेन पालो युज्येत दण्डं स्वामिनि पातयेत् ॥ यस्मिन्नाशे पुनः प्ररोहो न भवति स समूलशस्यनाशः । एतयोर्दोषे नाशानुरूपं फलं क्षेत्रस्वामिने दण्डञ्च राजे गोस्वामी दद्यात्। पालस्य तु अपराधानुरूपं ताडनमित्यर्थः । हलायुधे तु,
यस्मिन् क्षेत्रे चारिते कृशवृत्तेाह्मणादेरत्यन्तपीडा भवति, तब गोपो वध्य इति। मुख्यार्थपरतया वधेनेति व्याख्यातम् ।
अत्र गवादिभक्षितावशिष्टं पलालादि गोस्वामिनैव ग्रहौतव्यम् मध्यस्थकल्पितमूल्यदानेन क्रौतप्रायत्वात् । अत एव नारदः,पलालं गोमिने देयं धान्यं वै कर्षकस्य तु ।
इति मिताक्षराकारः । सर्वश्चायं दण्डः प्रत्येकमेकैकं पशुं प्रति द्रष्टव्य इति रत्नाकरः।
१ क दद्यात् ।
For Private And Personal Use Only