________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रनाधिगताधिकारः।
२७५
वस्तुतस्तु रक्षणमूल्यमश्वमानुषादिषु हिरण्यादिसाधारणं षड्भागादि पृथगेव। एतत्तु पणचतुष्टयादि प्रात्यहिक पोषणमूल्यं पृथगेव। अन्यथा मूल्यवैषम्यानुपपत्ते रक्षणक्लेशविपर्यासात् हिरण्यादेरतिप्रभूतस्यापि गर्तनिधानादिना रक्षायाः सुकरत्वात्। अश्वादेरल्पस्यापि तस्य दष्करत्वात् सद्यः स्वाम्युपस्थितिविषयं वा व्याख्यानद्दयमिति प्रतिभाति ।
हलायुधनिवन्धे आपस्तम्बः,प्रमादादरण्ये पशूनुत्सृष्टान् ग्राममानौय स्वामिभ्यो विसृजेत् पुनः प्रमादे सकृदवरुध्य तदूई नोत्सृजेत् ।
तरशुल्कप्रकरणे वसिष्ठः,
अकरः श्रोत्रियो राजा पुमाननाथः प्रवजितो बालवृवातरुणप्रजाताः प्रागमिकः कुमार्यो मृतपत्यः ।
अनाथः स्वजनरहितो रोगातॊ वा अतरुणप्रजाता अचिरप्रसूता प्रागमिको लेखहारकादिः, मृतपत्यो विधवाः।
न भिन्नकार्षापणमस्ति शुल्कमित्यादिवसिष्ठपठितो मानवः श्लोकः प्रकाशतस्करप्रकरणे लिखितः। विष्णुः,
तरिकः स्थलशुल्कं गृह्णन् दशपणान् दाप्यः। ब्रह्मचारि-वानप्रस्थ-भिक्षु-गुर्बिणी तीर्थानुसारिणां नाविकः शुल्कमाददानश्च । तच्च तेषां जह्यात् ।
१ क्वचित् दद्यात् ।
For Private And Personal Use Only