________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७६
Acharya Shri Kailassagarsuri Gyanmandir
दण्ड़विवेकः ।
तरिकः नद्यादिसन्तारण शुल्कनियुक्तः, आददानश्चेति दाप्य इत्यनुषङ्गः । तच्च तरशुल्कं तेषां ब्रह्मचार्य्यादीनाम् ।
एतच्च वसिष्ठोक्तानामपि श्रोत्रियादौनां तुल्ययोगक्षेमत्वात् । तेनामौषां शुल्कं गृह्णन् तरिको दशपणान् दण्ड्यः । गृहौतञ्च तेभ्यो दाप्यः इत्यर्थः ।
स्थल शुक्लमिति पद्भ्यां सन्तौर्य्यमाणं जलं स्थलप्रायमेव तच नौकोत्तारणमूलकं शुल्कं स्थलशुल्कमेव पर्य्यवस्यति तेन पद्भ्यां सन्तरतस्तरशुल्कग्रहणे दशपणात्मको दण्ड इत्यर्थः । आह च हलायुधः, —
नाविकः सन्तारणव्यतिरेकेणेत्यमेव तरशुल्कं गृह्णन् दशपणान् दाप्य इति ।
कल्पतरौ त स्थानिक इति पठित्वा स्थानिकः स्थानाधि
कृत इति व्याख्यातम् ।
वस्तुतस्तु द्विविधं शुल्कं स्थानिक तारिकञ्च । तत्राद्यं यथा— विष्णुः, -
स्वदेशपण्याच्छुल्कांशं दशममादद्यादित्यादि ।
द्वितीयं यथा, -
――
पणं यानेतरं दद्यात् पौरुषेऽईपणं तरम् । इत्यादि । तच पुरुषवाह्यद्रव्ये दशमांशं शुल्कं गृह्णतोऽयं दण्डः । भारानुसारेण शुल्कस्यान्नृणत्वात् मूल्यानुसारेण लाभापेक्षया वणिक्शुल्कस्य गुरुत्वात् एवमेव मिताक्षरास्वरसः । वसिष्ठः, —
वाहुभ्यामुत्तरन् पणशतं दण्ड्यः । राजकर विलोपविषयमेतदिति प्रतिभाति ॥
For Private And Personal Use Only