________________
Shri Mahavir Jain Aradhana Kendra
२६८
www.kobatirth.org
दण्ड़विवेकः ।
कुल्लूकभट्टस्तु चत्वारः सुवर्णाः प्रत्येकं चतुःसुवर्णपरि
wwwwta
मिताः षसिष्का' राजतं शतमानमिति स्वतन्त्रमेव
दण्डमाह ।
Acharya Shri Kailassagarsuri Gyanmandir
समयक्रियामभिधाय कात्यायनः, -
पालनौया समस्तैस्तु यः समर्थो विसम्बदेत् । सर्व्वस्वहरणं दण्डस्तस्य निव्र्व्वासनं पुरात् ॥ तत्र भेदमुपेक्षां वा यः कश्चित् कुरुते नरः । चतुःसुवर्णाः षणिष्कास्तस्य दण्डो विधीयते ॥ भेदः समूहिनामेव —
पृथग्गणांश्च ये भिन्द्युस्ते विनेया विशेषतः । इति नारदसंवादात् ।
अनयोर्द्रव्ययोर्द्विरुक्तदण्डश्रवणादिव्यवस्था विवादपद
१ क धानुष्काः ।
निर्णये समुन्नेया ।
याज्ञवल्क्यः,
गणद्रव्यं हरेद्यस्तु संविदं लङ्घयेत्तु यः । सर्व्वस्वहरणं कृत्वा तं राष्ट्राद्दिप्रवासयेत् ॥
गणद्रव्यं ग्रामादिसमूहसाधारणद्रव्यम् । कात्यायनः, -
अरुन्तुदः स्वचकश्च भेदकृत् साहसौ तथा । श्रेणौपूगन्टपदेष्टा' क्षिप्रं निव्वास्यते पुरात् ॥
अरुन्तुदो मर्म्मस्पृक्, स्वचकः पिशुनविशेषः ।
२ क्वचित् पाठः -- द्विष्टः ।
For Private And Personal Use Only