________________
Shri Mahavir Jain Aradhana Kendra
➖➖➖➖➖➖➖➖➖➖
प्रकीर्णदण्डः ।
पाषण्डास्त्रयौवाह्याः, पूगोऽच वणिगादिसमूहः, नानाजातौयानियतसमूहा इत्यन्ये, व्रात आयुधौयसमूहः, आदिपदेन संघादिसङ्ग्रहः, तचाईतसौगतादिसमूहः सङ्घः, चाण्डालादिसमूहो गुल्मः, अनुक्तसमुदायो वर्गः समयः स्थितिः सा च पारिभाषिकैर्धर्व्यवहारः । तत्र ग्रामनगरातिक्रमे बृहस्पतिः - सर्व्वकार्ये प्रवौणाश्च कर्त्तव्यास्तु महत्तमाः । दौ चयः पञ्च वा कार्य्याः समूहहितवादिनः । कर्त्तव्यं वचनं तेषां ग्रामश्रेणौगणादिभिः ॥ याज्ञवल्क्यः,
यस्तच विपरीतः स्यात्स दाप्यः प्रथमं दमम् ।
www.kobatirth.org
------
Acharya Shri Kailassagarsuri Gyanmandir
कात्यायनः,
युक्तियुक्तञ्च यो हन्याद्दन्धुर्योऽनवकाशदः । अयुक्तश्चैव यो ब्रूयात् प्राप्नुयात् पूर्व्वसाहसम् ॥ ब्रूयात् कार्य्यचिन्तकेषु ।
।
मनुः,
यो ग्रामदेशसङ्घानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्रादिप्रवासयेत् ॥ निगृह्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्णान् षणिष्कान् शतमानञ्च राजतम् ॥
,
नि
धर्षयित्वा चतुःसुवर्णानिति चत्वारः सुवर्णाः
परिमाणं येषां ते तथा एतच्च निष्कविशेषणं परिभाषाप्रकरणोक्त-निष्कान्तरव्यावृत्त्यर्थमिति रत्नाकरः ।
For Private And Personal Use Only