SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org org Acharya Shri Kailassagarsuri Gyanmandir प्रहरणदण्डः। २५७ याज्ञवल्क्यः,करपाददन्तभङ्ग छेदने कर्णनासयोः। मध्यो दण्डो व्रणोद्देदे मृतकल्ये हते तथा । चेष्टाभोजनवाग्रोधे नेत्रादिप्रविभेदने । कन्धराबाहुसक्याञ्च' भङ्गे मध्यमसाहसः ॥ व्रणोद्भेदे प्ररूढायमानस्य व्रणस्य पुनर्नवीकरणे । मृतकल्पे हते मृतप्रायो यथा भवति तथा हते। याज्ञवल्क्यः, दिनेवभेदिनश्चैव शूद्रस्याष्टशतो दमः । यत्र चिकित्सापनेयो भेदस्तहिषयमिदम् । अष्टशतोऽष्टशतपणरूप इति रत्नाकरः । विष्णुः, करपाददन्तभङ्गे कर्णनासावकर्त्तने मध्यमञ्चष्टाभोजनवाग्रोधे प्रहारदाने नेत्र-कन्धरा-सक्याञ्च भङ्गे चोत्तमम् । उभयनेत्रभञ्जनं राजा यावज्जौवं वन्धनात् न मुञ्चत् तादृशमेव वा कुर्यात् । प्रहारदाने च नेचकन्धरासक्यामिति चकारो मध्यममित्यस्यानुप्रकर्षकः । भङ्गे चेति नेत्रादौनामित्यन्वयः । __ इह पूर्वोत्तरवाक्ययोरन्यत्र चैकस्मिन् विषये नानाविधशरीरार्थदण्डविकल्याः पौडाभूयस्त्वाभूयस्त्वाभ्यामाक्षेप्तधनवत्त्वाधनवत्त्वाभ्यां वा व्यवस्थाप्याः। ये चार्थदण्डाः शारीरदण्डेन विकल्पिताः तेष्वाक्षेपकस्याब्यत्वानाव्यत्वाभ्यां व्यवस्थेति रत्नाकरः। __ १ मूल-सक्थाङ्घि-- २ मूले-भैदिनम् । 33 For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy