________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रहरणदण्डः।
छादिप्रक्षेपे कात्यायनः,
छर्दिमूत्रपुरोषाद्यैरापाद्यः स चतुर्गुणः । षड्गुणः कायमध्ये तु' मूट्टि चाष्टगुणः स्मृतः ॥ आदिपदादसाशुक्रमज्जासृजां संग्रहः। चतुर्गणत्वादिकं दशपणापेक्षं तेन कायमध्यशिरोव्यतिरिक्ताङ्गस्पर्शने चत्वारिंशत्पणाः, कायमध्यस्पर्श षष्टिः, शिरःस्पर्शेऽशौतिः पणा इत्यर्थः। मनुनारदौ,
अवनिष्ठीवतो दर्पाद् हावोष्ठौ छेदयेन्नृपः ।
अवमूत्रयतो मेढ़मवशब्दयतो गुदम् ॥ अवनिष्ठौवत उपरि निष्ठौवनं कुर्वतः। अवमूचयतो मूत्रसेकं कुर्वतः। अवशब्दयतो गुदेन शब्दं कुर्चतः ।
कुल्लूकभट्टेनावगईयत इति पठित्वा गर्द्धनं गुदशब्दस्तेनावमानयत इति व्याख्यातं तत्र फलतो न विशेषः । दर्यादिति प्रमादमदमोहादिव्यावृत्त्यर्थम् ।
अत्र कुल्लूकभट्टेन पूर्वश्लोकं दृष्ट्वा शूद्रस्येत्यनुवर्तितम् । सर्वज्ञेन तु सर्वमिदमुक्तमधमेन क्रियमाणे द्रष्टव्यमित्युक्तम् । अथ याज्ञवल्क्यः,पादकेशांशुककरोन्मुच्चनेषु' पणान् दश । पौडाकींशुकावेष्टपादन्यासे शतं दमः ॥
१ स्यादिति क्वचित् पाठः। २ ख-करोल्लुम्छनेषु ।
३ घ पादाध्यासे।
For Private And Personal Use Only