SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दण्डपारध्यदण्डः । २३१ भार्या पुत्रश्च दासश्च शिष्यो भ्राता च सोदरः। प्राप्तापराधास्ताद्याः स्यू रज्वा वेणुदलेन वा॥ पृष्ठतस्तु शरीरस्य नोत्तमाङ्ग कदाचन । अतोऽन्यथा तु प्रहरन् प्राप्तः स्यान्चौरकिल्विषम् ॥ भा-पदमजहत्स्वार्थलक्षणया स्नुषादिपरमपि, एवं पुत्रपदं पौत्रादिपरमपि, दासपदं मुख्यगौणदाससाधारणमधौनमात्रपरं वा। शास्ता निर्देशमादिशेत् । इत्यापस्तम्बवाक्ये शूद्रो यस्य शुश्रूषां करोति स तस्य शास्तति रत्नाकरव्याख्यानदर्शनात्। भ्राता कनिष्ठः। पृष्ठतोऽमर्मणि नोत्तमाङ्गे न मर्मणीत्यर्थो न्यायसाम्यात्। चौरकिल्विषमिति ताडितस्यामरणे उत्तमस्तेयदण्डो मरणे तु भूयस्त्वमूह्यमिति नारायणः । ब्रह्मचारीत्यनुत्तौ नारदः, भृशं न ताडयेदेनं नोत्तमाङ्ग न वक्षसि । अनुशास्य च विश्वास्यः शास्यो राज्ञाऽन्यथा गुरुः ॥ भविष्यपुराणे,पुत्रः शिष्यस्तथा भार्या शासितश्चेविनश्यति। न शास्ता तत्र दोषेण लिप्यते देवसत्तम! ॥ पुत्र इत्यादि शास्यादाहरणम् , शासनञ्चात्र यथोक्तम् । अथ पितापुत्रादेरन्यत्र दयोः प्रहर्तत्वे विशेषमाह । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy