________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डपारुष्यदण्डः ।
२२६
तथा पशूनामित्यल्पवयसां किशोरकादौनामितिव्याख्यातवान्। नारायणसर्वज्ञत्वाह,
क्षुद्रपशूनां मृगपक्ष्यादौनां दिशत इत्युत्तमदण्डोपदर्शनमेतत् तत्र तत्र तु क्षुद्रत्वहासक्रमेण हासः। एतच्च परिगृहीतविषये। अपरिगृहौते त्वाह पञ्चाशत्त्विति ।
शुभमृगा रुरुप्रभृतयः। श्व-साहचर्यात् शूकरोत्र ग्राम्यः। माषके हे रूप्यकृष्णलके इति पारिजातः।
कुल्लकभट्टोऽपि पञ्चमाषिकः पञ्चरूप्यमाषपरिमाणः । न चात्र हैरण्यमाषकग्रहणमुत्तरोत्तरं लघुमाषकादि विधानादित्याह।
नारायणस्तु पञ्चभिः सुवर्णमाषकैनिष्याद्यः पञ्चमाषिक इत्याह । कात्यायनः,प्रमापणे प्राणभृतां प्रतिरूपन्तु दापयेत् ।
तस्यानुरूपमूल्यं वा दाप्य इत्यव्रवीन्मनुः ॥ परकीयाणां दिचतुष्यदानां दण्डपातनजनिता या हिंसा या रथाद्यभिघातप्रभवा तदुभयसाधारणमिदं वचनम्। प्रतिरूपं प्रमापितस्य गुणादिना सदृशम् । एतच्च प्रतिरूपादिदानं प्रमापितस्वामिनः । अथ मनुः,वनस्पतीनां सर्वेषामुपयोगो यथा यथा । तथा तथा दमः कार्यों हिंसायामिति धारणा ॥
For Private And Personal Use Only