________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दिशतं दमं दण्ड्यः ।
मनुष्यमारणे
दण्डपारुय्यद गुडः ।
Acharya Shri Kailassagarsuri Gyanmandir
अक्षश्चक्रमध्यकाष्ठं, यन्त्राणां युगादिवन्धनानां, काष्ठसन्धिघटितानामिति सव्र्व्वज्ञः । योक्त्रं मुखबन्धनरज्जुः, रश्मिः प्रग्रहः । आक्रन्दे चाप्यपैहौति रथादेरशक्यनिवर्त्तनत्वे दूरं गच्छेत्यभिलापे सारथ्यादिना कृते तदनादृत्य समौपमुपगच्छन् पश्चादपसरन वा यदि रथादिना पौड्यते तदा सारथ्यादेर्न दण्ड इत्यर्थः ।
तथा,
यत्रापवर्त्तते युग्यं वैगुण्यात् प्राजकस्य तु । तच स्वामौ भवेद्दण्ड्यो हिंसायां द्विशतं दमम् ॥ यत्रानभिज्ञः प्राजकः सारथ्यादिः स्वामिना कृतः, तदज्ञानाच्च युग्यं तुरगाद्यतिवर्त्तते अतिक्रामति तत्र तज्जन्यहिंसायामशिक्षितसारथिनियोग दोषात
स्वामी
29
२२५
क्षिप्रमित्यादिकश्च
मनुटौका |
यत्र पुनरभिज्ञ एव प्राजकः कृतस्तच तस्यैव दण्डो
न स्वामिन इत्याह स एव ।
तथा,
प्राजकश्चेद् भवेदाप्तः प्राजको दण्डमर्हति । युग्यस्थाः प्राजकोऽनाप्तः सर्व्वे दण्ड्याः शतं शतम् ॥ तोऽभिज्ञः, युग्यस्था इति स्वामिव्यतिरिक्ता अन्येऽपि यानारूढा अकुशलसारथिकयानारोहणदोषाद्दण्ड्या इत्यर्थ इति भट्टः । ये यानस्थाः सारथिपक्षपूरकतया विज्ञाताः स्वामिना नियुक्तास्ते दण्ड्या इति नारायणः ।
For Private And Personal Use Only
दण्डमर्हतीति