________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दण्डपारुय्यद गडः ।
―
Acharya Shri Kailassagarsuri Gyanmandir
कात्यायनः,
त्रिपणो द्वादशपणो घाते तु मृगपक्षिणाम् ।
सर्प मार्जार- नकुल-श्व-शूकरवधे नृणाम् ॥ चिपणः, उत्कृष्ट
अचात्यन्तापकृष्टमृगपक्षिघातेषु तद्वातकेषु दादशपणः । विष्णुक्तस्तु पञ्चाशत्पणोऽत्यन्तोतकृष्टमृगपक्षिवधविषयो वक्ष्यमाणमनुवचनात् ।
PATOPAT
पुत्रादौन् पारुष्याय प्रेरयत एव पिचादेरपराधो नत्वन्यथेत्यादिकमपौदानीमेवा लोचनीयम् ।
तत्र नारदः,
yasues न पिता श्ववान् शुनि न दण्डभाक् । न मर्कटे च तत्खामौ तेनैव प्रहितो न चेत् ॥ याज्ञवल्क्यः,
'शक्तो ह्यमोचयन् स्वामी दंष्ट्रिणां शृङ्गिणां तथा । प्रथमं साहसं दण्ड्यो विक्रुष्टे द्विगुणन्तथा ॥
२२३
विकुष्टे – स्वौयं शृङ्गिणमपसारयेत्य सक्कदाक्रोशकृते ।
-
अत्र याज्ञवल्क्य एव, -
चतुष्पदलतो दोषो नापैहौति प्रभाषतः ।
काष्ठलेोष्ट्रेषु पाषाण बाहुयोग्या कृतस्तथा ॥
वा
१ क्वचित्पाठः शक्तोऽप्यमोचयन् । २ मूले युग्मकृतस्तथा ।
नयतस्तथा
चतुष्पदमश्वगवादिकमारुह्यान्यथा काष्ठादिना न्यायसाम्यात् । अन्यस्य द्रव्यैर्योग्यमभ्यासं
कुव्र्वतः ।
For Private And Personal Use Only