SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir बन्धक्याद्यभिगमे दण्डः । १६१ अब प्रसह्येति वचनात् शुल्कदानं विना बलेन दास्यादौनामभिगमने दण्डोऽयं भाटकदाने तु दोषाभाव इति मिताक्षराकारः। अतो नास्य पूर्वोक्तविरोधः । अथ याज्ञवल्क्यः, पथून् गच्छन् शतं दाप्यो हौनाङ्गौञ्चैव मध्यमम् । हौनाङ्गो छिन्ननासिकादिरिति रत्नाकरः। मिताक्षरायान्तु होनस्त्रीणामिति पठित्वा हौनां स्त्रियमन्त्यावसायिनीमकामां सकामां वा गच्छन् मध्यमसाहसं दाप्य इति व्याख्यातम् । For Private And Personal Use Only
SR No.020171
Book TitleDandvivek
Original Sutra AuthorN/A
AuthorVardhaman, Kamal Krishna
PublisherOriental Institute
Publication Year1931
Total Pages426
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy