________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बन्धक्याद्यभिगमे दण्डः ।
१६१
अब प्रसह्येति वचनात् शुल्कदानं विना बलेन दास्यादौनामभिगमने दण्डोऽयं भाटकदाने तु दोषाभाव इति मिताक्षराकारः। अतो नास्य पूर्वोक्तविरोधः । अथ याज्ञवल्क्यः,
पथून् गच्छन् शतं दाप्यो हौनाङ्गौञ्चैव मध्यमम् । हौनाङ्गो छिन्ननासिकादिरिति रत्नाकरः। मिताक्षरायान्तु होनस्त्रीणामिति पठित्वा हौनां स्त्रियमन्त्यावसायिनीमकामां सकामां वा गच्छन् मध्यमसाहसं दाप्य इति व्याख्यातम् ।
For Private And Personal Use Only