________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५२
दण्डविवेकः ।
कामधेनौ तु नअन्तर्भावेनैव पाठो दृष्टः । अत्तावन्येन प्रकारेण जौवनानुपपत्तौ। आपस्तम्बा,परपरिग्रहमविद्वानाददान एवोदके' मूले फले पुष्ये गन्धे ग्रासे शाक इति वाचा बायो विहांश्चेदाससः परिमोषणेन दण्ड्यः कामकृते तथा प्राणसंशये भोजनमाददानः ।
वाचा बाध्यो तर्जनीयः पूर्वमध्वगस्य क्षौणत्तेदिजस्य मूलकद्दयग्रहणे चणकादिमुष्टिग्रहणे च मनुना दण्डाभावप्रतिपादनादत्र मूल इति ग्रास इति तदन्यविषयं स्वामिप्रतिषेधविषयं वा। कामकृत इति कामकृतेऽपौत्यर्थः । एतदपि तथैव सप्तमे भक्त इति दण्डबाधप्रकरणीयमनुवचनेनैकमूलकमेव ।
एतद्दाक्यं रत्नाकराद्यलिखितमपि कामधेनौ हलायुधौये च दृष्ट्वा लिखितम्। एतदर्शनादत्तावित्यादिगौतमवाक्यप्रतीकमपि एतत्समानविषयमेवेति प्रतिभाति। योरिति क्षुद्रद्रव्यापहारप्रकरणीयत्वादेकमूलककल्पनालाघवात् । __ यत्तु मतं जातिनियतयाजनादिरूपाया जौविकाया वृत्तित्वादत्तावित्यादेरयमों यदि जात्युक्तया जीविकया योगक्षेमौ कत्तुं न शक्नोति ब्राह्मणस्तदा चौर्यमपि कुर्यादिति।
तदेतदपेशलम् कल्पनागौरवात् तत्तनिषेधविधिविरोधात् । तत्तद्दण्डोपदेशविरोधाच्च ।
१ क्वचित् पाठः एधोद के । २ ग भय॑नौयः।
For Private And Personal Use Only