________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
स्तेयदण्डः ।
माप्नुयात् । कुशकर का मिहोचद्रव्याण्यपहरेत् प्रत्यक्षतोऽङ्गच्छेदः स्यादप्रत्यक्षं यदा विदितोऽयं किल्विषौति ब्राह्मणः खरयानमाप्नुयात् मूचमौण्ड्यमितरेषां खरयानमेव च ।
ब्राह्मणोऽच यागादिपरः । समिदादौनि यागाद्यर्थमानौतानीति । करकः कमण्डलुः । अग्निहोत्रद्रव्याण्याहवनौयानौति । किल्बिषौ चौरः प्रकरणात् ।
इतरेषां क्षत्रियादीनां चौर्य्याधिकारे गौतमः,न शारौरो ब्राह्मणदण्डः ।
कस्तर्हि दण्ड इत्यचाह, कर्म्मवियोगविख्यापनविवासनाङ्कनानि, अवृत्तौ प्राय
१५१
चित्तौ सः ।
कर्म्मवियोगस्तेन सह क्रियानारम्भः । स्पर्शादित्याग इति हलायुधः ।
I
विख्यापनं खरारोह डिण्डिमादिना चौरत्वद्योतनं विवासनं स्वदेशान्निःसारणं, अङ्कनं ललाटादौ चौर्यचिह्नाचरणम् ।
एतान्ययागादिपरब्राह्मणविषयाणौति शङ्खलिखित
For Private And Personal Use Only
saw...
वचनविरोधपरौहारपरी रत्नाकरः ।
तथा लक्ष्मौधरेण तु —
शङ्खलिखितवाक्यं ब्राह्मणो ब्राह्मणस्येति पठितम् । तन्मते — ब्राह्मणस्य ब्राह्मणेन समिदादिहरणे हस्तच्छेद एवाब्राह्मणस्य ब्राह्मणेन हरणात्तु न शारौरो दण्ड इत्यादि नेयमिति । तत्रैवोक्तम् ।
T
१ क्वचित् चम्भाण्डेत्यधिकः पाठः ।