________________
Shri Mahavir Jain Aradhana Kendra
१३२
व्यासः,—
www.kobatirth.org
कार्षापणाः ।
दण्डविवेकः ।
पशुहर्त्तुश्चाईपादः तौक्ष्णशस्त्रेण कर्त्तयेत् ।
अत्र मिश्रैरतौक्ष्णेति पठित्वा कुण्ठकुद्दालादिनेति
व्याख्यातम् ।
तथा - विष्णुः,
Acharya Shri Kailassagarsuri Gyanmandir
अथ शङ्खलिखितौ,
अजाविकेऽर्द्धत्रयोदशपणाः । नकुलविडालापहरणे चयः
अजाव्यपहार्येककरः कार्य्यः ।
अनयोर्व्विरोधे धनशून्यचौर विषयं विष्णुवचनं यज्ञो
पयुक्ताऽजाविहरणविषयं वेति रत्नाकरः ।
अथोत्क्षेपक· ग्रन्थिभेदकयोर्दण्डमाह ।
व्यासः,
उत्क्षेपक - ग्रन्थिभेदौ सन्दशेन नियोजयेत् । सन्दशः कराङ्गुष्ठप्रदेशिन्यौ ।
अच मनुः,
अङ्गुलौग्रन्थिभेदस्य छेदयेत् प्रथमे ग्रहे । featये हस्तपादौ च तृतौये वधमर्हति ॥
एवमन्यचापि पुनः पुनः करणाद्दण्डाधिक्यमिति नारायणः। श्रृङ्गुलौ अङ्गुष्ठप्रदेशिन्यौ । ग्रहे अपहरणे, हस्तचरणाविति द्विवचनदर्शनादेकं हस्तमेकं चरणमित्यर्थः ।
For Private And Personal Use Only