________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दण्डविवेकः।
अथ विष्णुः,चौरापहृतं धनमवाप्य सर्वमेव सर्ववर्णेभ्यो दद्यात् । अनवाप्य स्वकोषादेव दद्यात् ।
सर्वमेवेति न तु निध्यादिवद्भागग्रहणपूर्वकमित्यर्थः । स्वकोषादिति अदाने किल्विषस्मरणादन्यतो दापयितुमशक्तः स्वयमेव राजा दद्यादित्यर्थः । अब वृद्धमनुः,तस्मिंश्चेद्दाप्यमानानां भवेन्मोषे तु संशयः ।
मुषितः शपथान् दाप्यो बन्धुभिर्वा विशोधयेत् ॥ इयत् मुषितमियहा इति संशये निर्णयार्थं मुषितधनस्वामौ शपथं कुर्यात् दृष्टेनैव वा प्रमाणेन बोधयेदित्यर्थः ।
इति स्तेयदण्ड मातृका।
१ ग पुस्तके स्तेयमाटका ।
For Private And Personal Use Only