________________
Shri Mahavir Jain Aradhana Kendra
C
www.kobatirth.org
दण्डविवेकः ।
Acharya Shri Kailassagarsuri Gyanmandir
मनुः,—
atsaaदायिनो हस्तालिप्सेत ब्राह्मणो धनम् ।
याजनाध्यापनेनापि यथा स्तेनस्तथैव सः ॥
दत्तादायिनचोरस्य लिप्सेतेति ग्रहणपरं सन् प्रयोगस्य
निदिध्यासनादिवदार्षत्वेनाविवक्षितत्वात् । धनमिति पर - कौयमिति ज्ञात्वेति शेषः ।
इहापि मनुष्यमारणप्रकरणपरिसमाप्तिनिरुक्तन्यायाद् यथा तथेति श्रवणाच स्तेनद्रव्यकेतुस्तत्परिग्रहीतुच स्तेनत्वातिदेशमाचमेव, वास्तवस्य स्तेयस्याभावात् ।
तदपि तदुक्तदण्डप्राप्त्यर्थमेव प्रकरणात् न तु प्रायचित्ताद्यतिदेशपरम् । अतः स्तेनहस्ताद्वाह्मणस्वमपि सुवर्ण atrar star at महापातकित्वं न भवतीति ध्येयम् ।
यत्तु याज्ञवल्क्यवचनम्, -
trः शङ्का यस्तु स्वमात्मानं न शोधयेत् । दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् ॥ इति तत्र न चौरत्वातिदेशः, अपि तु संसर्गादिदर्शनेन चौरतयाऽभियुक्तस्य विचारवैमुख्यं चौरतामेव निश्चाययतौति युक्तं ततो हृतदापनम् ।
sara यत्र निश्चायकस्यान्यथासिद्ध्या क्रमेणापि स निश्चयो भ्रमत्वेनावसौयते तच गृहीतपरां वृत्तिमाह
कात्यायनः, -
चौराहापितं द्रव्यं चौरान्वेषणतत्परैः । उपलब्धे (?) लभेरंस्तद्दिगुणं तच दापयेत् ॥
For Private And Personal Use Only