SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २ प्रपाठकः १ खण्डः । ३५ ब्राह्मणं भवति ये अर्ड्स हिङ्कारात्ते निर्बयादिति गौतमः षाधाइति धानञ्जय्य इति। हिंकारादूई यदक्षरं निरुक्तं गेयमिति गौतमस्य मतं हिदारात् पूर्व पाधा इत्यक्षरयं निरुक्तं गेयमिति तत् प्रशंसति चक्षुरिति । तत्तेन अक्षरइयद्योतनेन चक्षुरेव प्राणवे न युनक्ति । तस्मात्तत एव चक्षुर्युक्तं सम्बन्धमेव भवति अनापि गाने भिद्यमाहत्रिष्ट पच्छन्दसेति । पूर्व वह्याख्ये यम्। अथ दविद्युतत्या रुचेत्यस्यां गानं विधत्ते चतुर्थों गायतीति। अत्र विशेषमाह-तस्याश्चत्वारोति। विरम्य गायेदित्यर्थः । ततः स्तौति हादशाक्षरपदेति। तदेतदनूद्य मतभेदेन व्याचष्टे सूत्रकारः। तस्याश्च वायुतमार्द्ध ऽक्षराणि द्योतयतीति ब्राह्मणो भवति हिपुरस्ताधिकारात्तथोपरिष्टादिति गौतमः सोमाः शुक्राइति धानञ्जय्यइति स्पष्टार्थः। तत् प्रशंसति थोत्र मेवेति । तत्तेनाक्षरचतुष्टयद्योतनेन श्रोत्र मेव प्राणत्वेन युनक्ति । तस्मात्तत एव श्रोचव युत्ताञ्चतुष्टय संख्यया। कथं हे श्रोत्रे उपाधिभेदेन तथा प्रतिश्रवणे प्रतिधनि इत्येव मतः तस्मात्पुरुषः सर्वा दिशः शृणोति । सर्वासु दिक्षु वर्तमानशब्दान् शृणोतीत्यर्थः । तस्यैव विवरणं परागपि यदगच्छत् प्रत्यशब्दानपि सर्वतः शृणोति । गाने नियम माह जगतीच्छन्दसेति । हिन्वानो हे टभिरित्यस्यां गानं विधत्ते पञ्चमोमिति। वचनाच्चतुरवनर्दोपञ्चमी कार्या हिङ्कारादूर्ख म् एकः त्रयः पूर्व अवनहस्तित्र पूर्वेषु त्रिष्वप्यवमद्देष्वन्त्यक्षरं निनर्देदित्यर्थः । तत् प्रशंसति आह बहुतमादिति । य एवं विनइङ्गायति स For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy