________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
अध हितोयः प्रपाठकः ।
प्रथमः खण्डः।
अथाग्रिमे वहिष्यवमाने धम्मा: कथ्यन्ते । तत्र तावदुपास्मै गायतानर इत्येतामाद्या मृचं साम्रा प्रच्छन्नां गायेदिति प्रशंसापूर्वकं विधत्ते प्रजापतिरकामयतेति। प्रजापतिर्विधाता पुरैवमकामयत बहुस्या स्थावरजङ्गमत्व न नानाविधोऽहं भवेयं तस्यैव विवरणं प्रजायेयेति। य एवं कामयित्वा रतस्या रेतस्या प्रथमाधूस्तदन्नं यादृगपि रेतस्या। तामुपास्म गायतेत्येतामृचं साम्बा प्रच्छन्नां व्या- . ताम् अगायत्। यदि कश्चिदृचमसानी सामरहितामगास्यत्तर्हि अनस्थिक अस्थिरहितं मां समजनिष्यत । तत् साम निराधारमजनिष्यत तत् साम निराधार अजनिष्यतेत्यर्थः तस्माद् यामृचं साम्नाप्रच्छनां गायति गायेदित्यर्थः । यस्मादेव तस्माल्लोके पुरुषो मांसेन त्वचा लोना च प्रच्छन्न सबजायत इति रेतस्यापान्त्रि: ग्रहणं विधत्ते त्रिरूदग्रहातीति । पवमानायेन्दव इत्यत्र यकारवकारवाकारेषु त्रिषु अक्षरेषु प्रत्येक प्ल तं कुर्यादित्यर्थः । तथाच ब्राह्मण: रतस्यायास्विरुद्ग्रहातीति ब्राह्मणं भवतीति पाश्वाश्मानायेन्दवा३ इति । तत् प्रशंसति त्रय इमे लोका इति इमे प्रसिद्धाः पृथिव्यन्तरिक्षधुलोकास्त्रयः एषां लोकानामवरुध्ये प्रात्यर्थ विरुदण्टलीयात् यत एव च त्रिभ्यो रेत:
For Private and Personal Use Only