SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रपाठक: ७ खण्डः । वैतरणी नद्युत्तारिका गौः दीयते । अत: सोमाभिषवनिमित्तं सौम्यं चरु निर्वपेदित्यर्थः । तथा चाध्वर्युशाखाया माम्नायते-घ्नन्तीव वा तं सोमं यदभिषुण्खन्ति यत्सौम्यो भवति यया मृतायानुस्तरणी नन्ति तागेव तदुत्तरार्दै वा मध्ये वा जुहुयाहेवाभ्यां समं दद्यात् दक्षिणा. जुहोतोत्यादि। हुतशिष्टे पात्रस्थिते सौम्य चरावाज्यं पूरयित्वोदवेक्षणमर्थवादेन विधत्ते साध्यानामिति । पुरा सत्र बहुकर्ट के द्वादशादिबहुदिनसाध्य यागमासौतानामनुतिष्ठति साध्यानामतनामकानां देवानामक्षसु चक्षुःषु केशराशिकता जजिरे ते देवा इन्द्रमुपनिषेदुः दुरपगमन् गत्वा चैवमवीचन् । तेषां सत्रमासीनानामस्माकं चक्षुःषु शर्करा कथं जायेरन् । हे इन्द्रचक्षुःषत्पन्नाः शर्कराः विद्याः जानौष । इत्येवं पृष्टमात्रस्तत्परिहार यातेभ्यो देवेभ्य: सौम्ये चरावेतत् प्रसिद्ध श्यावं मा वृद्धमाजा प्रायच्छत् । ततस्तदाज्यमवेक्ष्यन्त । तदवेक्षणेन ते देवाः प्राश्यन् तेषां चहुंथायतत शर्कराण्यभूवनित्यर्थः। कश्चित् पुमानेवं विहान् जानन् सौम्य चरुमाज्य पुनरवेक्षत इत्यर्थः । अत्र विशेषो बह चब्राह्मणे शूयते । प्रतिया सौम्य होता पूर्व छन्दोगेभ्याऽवेक्षेत हैके पूर्वाई छन्दोगेभ्यो हरति तत्तथा न कुर्यादषट्कर्ता प्रथमः सर्वभक्षान् भक्षयतीति ह स्माह । तेनैव रूपेण तस्माद्दषटकर्त्तव पूर्वमवेक्ष्येताथैनं छन्दोगेभ्यो हरतीति प्रशंसापूर्वकं सेतिकतं व्यताकं सौम्यं चम्पायनं विधत्ते योलमन्नाद्यायेति । यः पुमाननाद्याय अनादिभक्षणायालं समर्थः सन्नपि अथ शब्दः अप्यर्थे । अन्न नाद्याबालि For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy