________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
ष० व्राह्मणभाषाम् ।
रसेन यज्ञफलेन समईयति समृद्धिं करोतीति । यज्ञेन मृण्मयपात्रभेदने प्रायश्चित्तं दर्शयति-अथ यहाविति । अथ पुनश्च य? किञ्च यदपि शरावीदञ्चनादिकं मृण्मयं पात्रं भिद्यत तद्भिन्न पात्रं भूमिभूमिरित्यादिना मन्त्रेणाभिमृशेत् । अस्य मन्त्रस्याय मर्थ:-भूमिविकारामिका भूमिः प्रकृतिभूतां भूमि मगात् अपि च माता सर्व स्य जगतोनिर्मात्री मातारं पृथिवी मेवागात् द्यौः पिता पृथिवी मातेति श्रुतेः वयं पुत्रैः पशुभिश्च समृदा भूयाम भूयास्म शत्रुरस्मान् दृष्टि स भिद्यतां विदीयंता मिति ततेनैव तदभिमर्शनेन आत्मानं च यजमानं च स्वेन रसेन समईयति ॥ ६ ॥ इति श्रीसायणाचार्य विरचिते माधवीये वेदार्थप्रकाश घडिशब्राह्मणाख्ये द्वितीयब्राह्मणे प्रथमा
ध्याये षष्ठः खण्डः ॥ ६ ॥
अथ सप्तमखण्डः। अर्थवादपुरःसरं सौम्यं चरु विधत्ते-नन्तीव वा इति । राजानं दीप्यमानं ओषध्यधिपतिं वा सोमं वन्तीव हिंसतीव । स च सोमस्तेन प्रमीयत इव भवति। यद्यस्मा देवं सोमं तदभिषुण्वन्तीति तस्याभिषुतस्य मृतप्रायस्य सोमस्य एतां प्रसिद्धाम् अनुस्तरणी मृतस्यानुस्वरणीन्तां कुर्वतीति यद्यस्मात् सौम्य सोमदेवत्यं चरुबिर्वपन्ति तस्मादत एव लोके पुरुषाय सर्वस्म मृतायानुस्तरणौ क्रियते ।
For Private and Personal Use Only