SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ प० ब्राह्मणभाष्यम् । तहेति। तदेतदक्ष्यमाणं विहानाह सम्यगुक्तवान् किल यावहा यावत्काले होता ऋचा करोति शस्त्रादिकं पठति तावडोटष्वेव यजस्तिष्ठति यावदेवाध्वर्युर्यजुषा यजुर्वेदविहितं कर्म करोति तावदध्वर्युष्वेव यजस्तिष्ठति । यावदुहाता साना स्तोत्रादिकं पठति तावदुद्गाटष्वेव यज्ञस्तिष्ठति। यत्र यस्मिन् काले उपरता होत्रादयः कम्मरहितास्तिष्ठन्ति तावत् ब्रह्मण्येव यजस्तिष्ठतौति । अस्त्वेवं किं तत इत्यत्राह तस्मादिति । यस्मादेव तस्मात्तस्मिवन्तौं होत्रादीनां व्यापाराभावकाले ब्रह्मा वाचंयमी बुभूषेदेवत्यवधारणो भवेदेवेत्यर्थः । एवं वाग्यममं विधाय तल्लोपे प्रायश्चित्त माह । स यदीति यदि ब्रह्मा प्रमत्तः अनवहितः सन् व्याहरेत् मौनं परित्यजेत्तहिंभूर्भुवः स्वरित्येव वा व्याहृतोर्वा मनसानुद्रवेत् चिन्तयेत्। वा शब्दस्तबिमित्तं प्रायश्चित्तान्तर माह-वैष्णवीं वर्च मिति । यदि प्रमादादब्रह्मा तदा व्याहरेत्तर्हि इदं विष्णुविचक्रम इति वैष्णवीमचं वा मनसानुद्रवेदित्यनुषङ्गः । अथ सर्वप्रायश्चित्त तया महा व्याहृल्या होमं विधातु होम मुपक्रमते-राज्ञोहमिति । मितस्य मुष्टिभिः परिमितस्य राज्ञः सोमस्यांऽशून्वयवानादाय मर्कटवेषध रइन्द्रः उत्तरत्र मघवन्निति मर्कटस्य सम्बध्यमानत्वाद् वृक्ष मापुप्नवे उदपतत् । तत्र किमित्यत्राह--- स आरुणौति। पश्चात्स आरुणि रुद्दालकः प्रायश्चित्तं कत्तं आहुति मुत्पद्योवाच हे मर्कट त्वमेनानंशसुर्न विवपस्य सोति वा अपथत्वान्मृतः सन् अतो वृक्षादवपस्यसि । मर्कटस्योत्तरं दर्शयति-सहो वाचेति । पुनरारुणेर्वचनं For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy