________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१ प्रपाठकः ६ खण्डः ।
वारुणो वा इति वरुणो वै अपाम्पतिः वरुण एव एतल्लिङ्गव्यत्ययः एवं विष्णा वुपार्पयति स्थापितवानिति ।
अथ प्रायश्चित्तं विधत्ते यद्यत इति । यद्यदि यज्ञे उल्वणं क्रियते तर्हि परोरजसेत्यादिना स्कन्न हविभिन्नमप उदकानि तस्मिन् हविषि उपनिनयेत् पाकवेलायां हविरुद्गच्छेतेनैवापां उपनिनयेनात्मानच्च यजमानञ्च खेन खेन रसेन समईयतीति। वरुणेन यज्ञस्य विष्णोः समर्पितत्वात् वैष्णवानां वारुण्यानां वा पात्राणामुपनिनयने ते यजः समाहिती भवतीत्यर्थः । अस्य मन्त्रस्यायमर्थः । ययोर्विष्णुवरुणयो रोजसा तेजसा च रजांसि लोका: स्कभितानि यथावस्थापितानि। किं वयोभिः वीर्यै: तैरूरतमा अतिशयेन वीरौ । तथा शविष्ठा शविष्ठौ । अतिशयेन बलवन्तौ । अपि वयोभिः सहोभिरन्यदौर्बलैरप्रतीता अप्रतिगतवत्येते ईखरौ भवतः यत्पतिरेश्वर्यकर्मापूर्व हतौ पूर्व प्रथममाह्वातव्यौ विष्णू वरुणावुभयत्र द्विवचनं परस्परसाहित्यापेक्षया विष्णुवरुणावित्यर्थः । अवगन् यज्ञोगमत् । गमखंडि मोनोधातोरिति नकारे कृते रूपं स्वाहा सुष्टु, हुत मस्त्विति ॥ ५ ॥ इति श्रीसायणाचार्यविरचित माधवौये वेदार्थ प्रकाशे षड़िशब्राह्मणाख्ये हितोयब्राह्मणे प्रथमाध्याये
पञ्चमः खण्डः ॥ ५ ॥
अथ षष्ठखण्डः। विराजोऽतिरेके अनूनतायां प्रायश्चित्तं दर्शयितुमाह
For Private and Personal Use Only