________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२६
ष० व्राह्मणभाष्यम् ।
AM
क्रियेत तर्हि अन्वाहार्यपचनमग्निं परेत्य भुवः स्याहेति । ब्रह्मा जुहुयात् । अन्तरिक्षलोको वै अन्तरिक्षलोकएवान्वाहार्यपचन: अन्तरिक्षलोकएव यजुर्वेदस्तहैतेनैव होमेन अन्तरिक्षञ्च यजमानं च खेन सारेण समईयति ॥ ढतीयव्याहृतिहोमं प्रशंसन् विधत्ते अथ यदौति। स्पष्टमेतत् । एवं विशेषेण प्रायश्चित्तं विधायेदानों साधारण्येन प्रदर्शयति अतोवाव इति । अतोवाव अपिवा यतमस्मिन् क मस्मिश्चित् कर्मणि उल्वणं न्यूनमधिकं वा क्रियेत तदा सर्वदेवानु पर्यायक्रमेण जुहुव्याहृतिभिहा जुहुयात् । तथाचास्य यजमानस्य यज्ञ अस्कत्रः अन्याकतो भवति किन्तु स्वर्गालतः यथोक्तमार्गेणैव कृतो भवति ॥
हविषा स्वन्दने पात्रादौनाच्च भेदने प्रायश्चित्तं विधातुमादी दोषं दर्शयति प्रध: स्कबाहेति। अथ पुन स्कवाद. विष: स्कबाहा भिन्नात् पात्रादीनां भेदाहा परस्त्रेधा त्रि:प्रकारणोत् क्रमति कथं देवान् दिवं यदधिष्ठितन्दिवि लोके चेति दृतीयं गगनं त्रित्वसंख्या पूरकत्वात् । एव मन्यदपि वाक्ये यत्र प्रायश्चित्तं विधत्ते तदभिमशेदिति देवान् दिवञ्च यत्रो गादुदगमन्। ततस्त्वत्कारणं मा मान्द्रविणं तद् यज्ञफलं अष्ट आनोतु । एवमन्यदपि व्याख्ये यम्। देवानित्यारभ्य यत्र क्वच यज्ञो गात्ततो मा द्रविण मष्टिवत्यन्तेन मन्त्रेण स्कन हविभिन्न पात्रादिकञ्चाभिमुशेत् । ततेनैवाभिमर्शनेन आत्मानञ्च यजमानश्च स्वेन रसेन समईयतीति। यन्न हविषा वैष्णवं वारुणं र्वापा मुपनयनं प्रायश्चित्तले न विधातु तदर्थवादत्वे नेदमाम्नायते
For Private and Personal Use Only