________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४
ष० व्राह्मणभाष्यम् ।
यां दिशजन्तु प्रार्थयते तां तां दिशमुखं प्राप्नोति एवं तथैवउभयवर्तनिना उभे वामनसे वर्त्तन्यौ चक्रस्थानौये यस्य तेनैतेन यज्ञेन यं काममिष्ट पदार्थ कामयते यजमानः तं काममभ्यश्च ते अभितः प्राप्नोति । तथा च बहुच ब्राह्मणे प्रठ्यन्ते--
अथ केन ब्रह्मत्वं क्रियत इति बयोविद्ययेति ब्रूयात् अयं वै यज्ञो योयं पवते तस्य वामनश्च वर्तन्या वाचा हि मनसा च यज्ञो वर्तत इति। अथाति अधेति ब्रह्मकर्तव्य विध्यपक्रमे प्राणानामिन्द्रियाणां मध्ये मनोयज्ञस्थाई भाग्वै तहतन्यात्मकत्वात्तथासति स ब्रह्मा यहाचा व्याह इति वाग्विसर्जनं करोति तत्तदा वाचि मन: प्रतिष्ठापयति वामनसे एकीकुर्यादित्यर्थः । मनु पूर्वकत्वाहाक्यबहते। तत्रैव सति यथा कश्चिदेकवततिदा एक चक्रेण रथन न काञ्चन कामपि दिशं न व्यश्नुते न प्राप्नोति। यावदिति ऋग्यजु:सामभिर्होत्रधर्युरुद्गातारी यावत्म कम्म कुयुः । तावत्तावन्तं कालं ब्रह्मा वाचयमी वाग्यमनवान् बुभूषेद्भवत् । अत्र विशेष माह सूत्रकार:प्रणीतासु प्रणीयमानास वाचं यच्छेत् । आज्ञानां विमीचनात्तात्रेव प्रणीयमानाखाह विष्कृतस्तम्बयजुषश्चाध्यासमिधः प्रस्थानौयायाइति वा यत्र वा ध्वर्युवकची चेष्टे तां यत्र वा न चेहेतां वाग्यत: प्रायस्त्येव स्यादिति । अस्याः प्रणीतां प्रणयनमारभ्य तहिमोचनपर्यन्तम् ।।
अध वा प्रणीताप्रणीयमानासु आरभ्य आह विष्कृतः हविकृदेहीति संप्रेषपर्यन्तं । यहास्तं यजुरारभ्य आ
For Private and Personal Use Only