SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ष. ब्राह्मणभाष्यम् । मेवोहाता करीतौति । तृतीयं पाद मनूद्य व्याचष्टे गायत्र त्रैष्टुभमिति । चतुर्थ पाद मनूद्य व्याचष्टे विश्वारूपाणीति विश्वा सर्वाणि रूपाणि निधनानि संभृतानि सवनानि । संभृतैः संभृतानि सम्पादितानि तेष्वेव समस्त कार्य करणादिति । यदाह तत्तेन विश्वमपि सर्वमेव वित्तमात्मने यजमानाय च मम्भरति। उद्गाता सम्पादयति पञ्चमं पाद मनुवदति देवा श्रीवासौति देवा इन्द्रादयश्च एतानि सवनानि श्रीकासि चक्रिरे कृतवन्त इति वैदितारं प्रशंसति प्रोकोहास्मिन्निति । यः पुमानेवमुक्तप्रकारण विश्वरूपागानं वेद अस्मिन्यजो ज्योतिष्टोमादिः उत्तास्थान मेव कुरुते तत्रैव प्रतितिष्ठतौत्यर्थः । पुनराख्यायिकया विश्वरूपागानं स्तौति असितमृगाहोति। पुरा पूर्व कश्यपा: तद्गोत्रोत्पबा ऋषयः असितगुण: सन्तो मृगा उद्गायन्ति स्म खलु । अथ पुनस्तत्पनानं सामवेदाध्यायिनम् औद्दालकि मुद्दालकस्या पत्य कुसुरुविन्दनामानमृषि ब्राह्मण: कश्चिदुगौथाय उद्गीथ भक्ति गानाय च चन्द्रे वबिरे वृतवन्तः । ततस्ते ब्राह्मणा ऊचुः । परस्परमेव मवोचन किल अयं कुसुरुविन्दो नोऽस्माकमग्रणीरित्यर्थः । ऋत्विकम्मपर्यायादतएव हन्तेति प्रश्ने। इमं कुसुरुविन्द अनुव्याहरामः वयं किञ्चित् प्रतिष्ठाम इति ते पुनरनुव्याहरिष्यन्तः सन्तस्त मुपनिषेदुः समीपं प्राप्ताः स पुनस्तेषामभिप्रायं ज्ञात्वैव मुवाच । हे ब्राह्मणा: वो युमभ्यं नम: नमस्कारोऽस्तु । प्रारू वै प्रातरेवाहं यजनमस्थापयं परिसमापयामि यथा For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy