SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ प्रपाठक: ४ खण्डः । थपि गाये परिहिते प्रातरनुवाके अपोनत्यौयं नाम मूक्त पुरा तस्माहोतार मारमयि त्वाग्रयणस्य वानु हिङ्कारं यवित्र धान्नयन्त्रास्तावं वा प्राप्य पुरा स्तोमयोगादग्निज्यौं तिर्योति रग्नि रिन्द्रोज्योतिरिन्द्रः सूर्योज्योति:ज्योतिः सूर्य इत्येतेषु पदेषु त्रिस्त्रिीकैक मभ्यासं मनसा गायत्र गायेदिति । अस्यार्थः विश्वरूपां गायेदिति तत्तहि होत्रा प्रातरनुवाकाख्ये शस्त्रे समापि ते सति तेनैव वक्तव्यम् अपोनप्तोयं नाम किञ्चित् सूता मस्ति तदनुवचनात् पूर्व होतार मेत्युउका सतनि ज्योतीष्यपि गायेत् अथवा आग्रयणं ग्रहतोवोहि कारवेलायां दशापवित्र धाग्यन् तानि गायेत् । अथवा आस्ताव बहिष्यवमानस्तुतिदेशं प्राप्य स्तोमयोगात् पूर्वमग्निोतिर्योतिरग्निरित्येव प्रथमः पादः । इन्द्री ज्योतिज्योतिरिन्द्र इति दितीयः। सूर्यों ज्योतिज्योतिः सूर्य इति टतीयः । एवमेतान् बीन् पादान् प्रत्येक विरभ्यस्य प्रथम पादे निरभ्यस्तेन मनसा गायत्रं निरुक्तं गायेदेवमुत्तरयोरपि विश्वरूपागानाश्रयस्य ऋच: प्रथमं पाद मनूद्य व्याचष्टे युञ्जेवाचमिति । शतपदीवाचं युञ्ज साम्ना युनजमोति। यदाह तु वाग्वाव वागेव शतपदी वहुपादयुक्ता ऋगिति शतपदौति गायत्रधादिभेदेन वहुपादोपता। तत्तदा तया शतपदा आत्मानं यजमानञ्च प्रात: सनिं सनिर्दानं वहुदानं वोहाता करीतौति । हितीयपाद मनूद्य व्याचष्टे । गायेति सहस्रसनिस्तोभाहिदन बहुवर्त्तनि साम गायेदिति साम वै सहस्रवर्त्तनि तदा तेन साना आत्मानञ्च यजमानञ्च सहस्रसनि For Private and Personal Use Only
SR No.020168
Book TitleDaivat Bramhanam tatha Shadvinshat Bramhanam
Original Sutra AuthorN/A
AuthorSamveda, Sayanacharya, Jivanand Vidyasagar
PublisherJivanand Vidyasagar
Publication Year1881
Total Pages178
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy