________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प. ब्राह्मणभाषाम् ।
केन शस्त्रेण किं प्रशंसौत शंसन मकार्षीत इत्येवमुपतृप्तिः । पृष्ठतोवयं ब्रूयाद्यम्मम कम्म तदह मकार्ष मकारिषं तोसारं पृच्छतेति तेन प्रत्युत्ता उपवतारी वदेत् होतः त्वं स्तुतं स्तोत्र अनुहोता प्रातरनुवाके शस्त्रेण किममंसदिति तैरुदितः सन् उहाता ब्रूयात् यन्मम कम तदह मकार्ष तस्म प्रदर्शनं यहेयं तदगासिषं ततः किमित्यत्राह तच्चेयुरिति । तमुहातारं चेदुपवतार मेवं ब्रूयुः तेन प्रसिद्धेन हे उहास: तमो वै तम एव ज्योतिर्विरुव मेव साम स ब्रूयादिति । स एवं तैः पर्यनुयुक्त: उडाता एवं ब्रूयात् । तेन प्रसिद्धेन येन ज्योति: सूधात्मकं तेजो ज्योति: प्रकाशक मभूत् तेन येन ऋगपि ज्योतिर्निरव्यक्ताक्षरा भवति । यहा ऋशब्देन तदधिष्ठानानि लक्ष्यन्ते । किञ्च तेन येन गायत्री ज्योतिः किञ्च तेन येन छन्दोमात्र ज्योतिः तथा तेन येन सामापि ज्योतिः तथा तेन येन तेजो वै सामरूप्यमिति श्रुतेः । तदपि सामान्तदविशिष्टता सूर्योपलक्ष्यते किंबहुना तेन येन सर्वापि देवता ज्योतिरभवत् । तज्जयोतिज्योतिराख्य नाम सामवाह समासिषं न तमइति किञ्च युमासु प्रतिधतषु युष्मानेव पापमना पापरूपेण तमसा विध्यानि बाधन्त युष्मानेवाऽज्ञान् करोमोत्याह ब्रूयात् । तत्रैवं सति तान् एव वक्तृन् पाप्मनैव तमसा विध्यतीति एव मपि पुरा कृत्वा विश्वरूपागानं पक्षे ज्योतींषि गायेदित्यर्थः । यस्तूयते तदहितीय इति न्यायेन स्तुत्यविधिकल्पनस्य युक्तात्वात् अत एव द्राह्मायणो विश्वरूपागानपक्षे ज्योतिर्गानं तस्य कालप्रकारं च दर्शयामास विश्वरूपाचेहायेज्जोतीए.
For Private and Personal Use Only